________________
શ્રી ઓઘનિર્યુક્તિ ભાગ-૨
॥ २०७॥
15 Sote
मेसेपोताना 6पयोगमा नडोय...)
वृत्ति : इदानीं शेषमुपधि विश्रामयतः को विधिरित्यत आह - ओ.नि. : अब्तिरपरिभोगं उवरि पाउणइ णातिदूरे य ।
तिन्नि य तिन्नि य एक्कं निसिं तु काउं परिछिज्जा ॥३५४॥ 'अभितरपरिभोगं' क्षौमकल्पं शेषकल्पयोरुपरि प्रावृणोति, कति रात्रयः ? तित्र इति वक्ष्यति, तथा नातिदूरे चात्मासन्ने तमेव कल्पं रात्रित्रयमेव स्थापयति, 'तिन्नि य तिन्नि य'त्ति पदद्वयं योजितमेव द्रष्टव्यं, 'एक निसिं तु काउंति एकां रात्रिमात्मोपरि कीलकादौ तमेव कल्पं स्थापयेत् । 'परिच्छिज्जत्ति एवं सप्त दिनानि परीक्षा कर्त्तव्या । अथवा 'परिच्छिज्ज'त्ति एवं सप्तवाराः कृत्वा पुनश्च शरीरे वस्त्रं-प्रावृत्य परीक्षणीयं, यदि षट्पदा न लगन्ति ततः । प्रक्षालनीयमिति ॥
ચન્દ્ર, ઃ હવે ઉપર બતાવ્યા સિવાયની ઉપધિની વિશ્રામણા કરનારા સાધુની વિધિને બતાવે છે.
ઓઘનિર્યુક્તિ-૩૫૪ : ટીકાર્થ : સુતરાઉ કપડાને બાકીના બે કપડાની ઉપર ઓઢે. (એક સુતરાઉ કપડો અંદર પહેરવાનો. એક સુતરાઉ કપડો કામળીમાં નાંખવાનો અને ત્રીજા કપડા તરીકે કામળી પોતે જ ગણવી.) એમાં સૌથી અંદર
BHOG