SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ શ્રી ઓઘનિર્યુક્તિ ભાગ-૨ ॥ २०७॥ 15 Sote मेसेपोताना 6पयोगमा नडोय...) वृत्ति : इदानीं शेषमुपधि विश्रामयतः को विधिरित्यत आह - ओ.नि. : अब्तिरपरिभोगं उवरि पाउणइ णातिदूरे य । तिन्नि य तिन्नि य एक्कं निसिं तु काउं परिछिज्जा ॥३५४॥ 'अभितरपरिभोगं' क्षौमकल्पं शेषकल्पयोरुपरि प्रावृणोति, कति रात्रयः ? तित्र इति वक्ष्यति, तथा नातिदूरे चात्मासन्ने तमेव कल्पं रात्रित्रयमेव स्थापयति, 'तिन्नि य तिन्नि य'त्ति पदद्वयं योजितमेव द्रष्टव्यं, 'एक निसिं तु काउंति एकां रात्रिमात्मोपरि कीलकादौ तमेव कल्पं स्थापयेत् । 'परिच्छिज्जत्ति एवं सप्त दिनानि परीक्षा कर्त्तव्या । अथवा 'परिच्छिज्ज'त्ति एवं सप्तवाराः कृत्वा पुनश्च शरीरे वस्त्रं-प्रावृत्य परीक्षणीयं, यदि षट्पदा न लगन्ति ततः । प्रक्षालनीयमिति ॥ ચન્દ્ર, ઃ હવે ઉપર બતાવ્યા સિવાયની ઉપધિની વિશ્રામણા કરનારા સાધુની વિધિને બતાવે છે. ઓઘનિર્યુક્તિ-૩૫૪ : ટીકાર્થ : સુતરાઉ કપડાને બાકીના બે કપડાની ઉપર ઓઢે. (એક સુતરાઉ કપડો અંદર પહેરવાનો. એક સુતરાઉ કપડો કામળીમાં નાંખવાનો અને ત્રીજા કપડા તરીકે કામળી પોતે જ ગણવી.) એમાં સૌથી અંદર BHOG
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy