SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मा श्री खोध- त्थु vi નિર્યુક્તિ भाग-२ स ॥ १४१ ॥ भ UT અનુપઘાતિક પૂર્ણ થયું. वृत्ति : इदानीं 'समे 'त्ति व्याख्यानयन्नाह - ओ.नि.भा. : विसम पलोट्टण आया इयरस्स पलोट्टणंमि छक्काया । सिरंमि विच्छुगाई उभयक्कमणे तसाईया ॥ १७९॥ म ण चन्द्र : हवे सम नी व्याप्या उरता उहे छे. जोधनियुक्ति-भाष्य- १७८ : गाथार्थ : विषम= यी-नयी भूमिमां व्युत्सर्ठन २नारा साधुनुं ४ गजडवानुं थाय. અર્થાત્ આવા સ્થાનમાં ક્યારેક સાધુ જ ગબડી પડે તો આત્મવિરાધના થાય. તથા માત્રુ સ્થંડિલ પણ ગબડે, તેના આક્રમણથી स्थ विषमे स्थण्डिले व्युत्सृजतः प्रलुठनं साधोरेव भवति ततश्च तस्मिन् प्रलुठने सति आत्मोपघातो भवति । 'इतरस्स' इति इतरयोः कायिकापुरीषयोः प्रलुठने सति षट् काया विराध्यन्ते, तस्मात् समे व्युत्सृजनीयम् । 'समे 'त्ति गतं, भ 'अज्झसिरे 'त्ति व्याख्यायते, तत्राह - 'झुसिरंमि विच्छुगाई' झुसिरं पलालादिछन्नं तत्र व्युत्सृजतो वृश्चिकादिभक्षणं संभवति भ ततश्चात्मविराधना 'उभय त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्ते ततश्च संयमोपघातो भवति, तस्मादशुषिरे ओ व्युत्सृजनीयम्, दारम् । स at 122-4 11 989 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy