SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री मोध- त्यु નિર્યુક્તિ ભાગ-૨ वृत्ति : इदानीमेकादिसंयोगेन यावन्ति स्थण्डिलानि भवन्ति तावन्ति प्रतिपादयन्नाह - ओ.नि. : एगदुगतिगचउक्गपंचगछसत्तट्ठनवगदसगेहिं । संजोगा कायव्वा भंगसहस्सं चउव्वीसं ॥३१६॥ एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्त्तव्याः, ततश्च सर्वैरेभिनिष्पन्नं भङ्गकसहस्रं चतुर्विंशत्युत्तरं भवति । ॥ १३८॥ म' EFFE PRE ચન્દ્ર.: હવે એક, બે વગેરેના સંયોગ વડે જેટલા સ્પંડિલસ્થાનો થાય તેટલા બતાવતા કહે છે. मोधनियुस्ति-3१६ अर्थ : , , , या२, पाय, छ, सात, म16, नव भने सव संयोगो ४२वा. तेथी આ બધા ભાંગાઓ વડે કુલ ૧૦૨૪ ભાંગા બને. (આનું વર્ણન આગળ આવશે.) वृत्ति : इदानीं भाष्यकार एतान्येव स्थण्डिलपदानि व्याख्यानयति, तत्राद्यमनापातमसंलोकं व्याख्यातमेव, इदानीमनुपघातिकपदव्याचिख्यासयाऽऽह - ओ.नि.भा. : आयापवयणसंजमतिविहमुवघाइयं तु नायव्वं । आराम वच्च अगणी पिट्टण असुई य अन्नत्थ ॥१७८॥ कFacts उ८॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy