________________
श्री मोध-त्यु નિર્યુક્તિ
| ॥८२४॥
मा.-१५०
પ્રશ્ન : વૈયાવચ્ચી પુરુષ કયા કારણસર અસહિષ્ણુ હોય છે ?
ઉત્તર : પહેલા પરિષહ વડે બાધા પામતો એટલે કે ભૂખ્યો થયેલો તે અસહિષ્ણુ બને છે. તેમ તરસ વડે બાધા પામતો એટલે કે પિપાસા વડે પીડિત થતો તે અસહિષ્ણુ બને છે.
वृत्ति : अत्राह पर: - ओ.नि.भा. : जइ एवं संसटुं अप्पत्ते दोसिणाइणं गहणं । लंबणभिक्खा दुविहा जहण्णमुक्कोस तिअपणए ॥१५०॥
स यद्येवमसौ बाह्यत एव प्रथमालिकां करोति ततो भक्तं संसृष्टं कृतं भवति, आचार्योऽप्याह - 'अप्पत्ते दोसिणादिणं में गहणं' अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियत्प्रमाणां पुनः प्रथमालिकां करोत्यसौ ?, म द्विविधा प्रथमालिका भवति-'लंबणभिक्खा दुविहा' लम्बनैः-कवलैभिक्षाभिश्च द्विविधा प्रथमालिका भवति, इदानीं जघन्योत्कृष्टतः प्रमाणं प्रतिपादयन्नाह - 'जहन्नमुक्कोस तिअपणए' यथासङ्खयेन जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पञ्च कवलाः पञ्च वा भिक्षाः ।
यन्द्र. : सोधनियुति-भाष्य-१५0:2ीर्थ : प्रश्न : प्रभारी मा साधुबहार ०४ अथभासिय ४३, तो पछी
॥८२४॥