________________
श्री मोध-त्यु
'पुच्छत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसङ्ग्रहः कर्तुं युक्तो भर्तृप्रदत्ततवणिमध्यात् येन નિર્યુક્તિ । प्राघूर्णकादेः सुखेनैव तेनोपचारः क्रियते, साधूनां च पुनः स्थापनाकुलसंरक्षणे न किञ्चित्प्रयोजनं, यतस्तत्र
यावन्मात्रस्याहारस्य पाकः क्रियते स सर्वः प्रतिदिवसमुपयुज्यते, न तु तानि कुलानि संचयित्वा साधुप्राधूर्णकागमने ॥ ७८०॥ सर्वमेकमुखेनैव प्रयच्छन्ति, एवं चोदकेनोक्ते आचार्य आह - 'गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुत एते साधवः
प्राघूर्णकाद्यागमने आगच्छन्ति ततश्च एतेभ्यो यत्नेन देयमिति, एवंविधामादरपूर्विकां चिन्तां करोति । यच्चोक्तं तरुणाम बहिर्गामे किमिति हिण्डन्ति ?, 'दिटुंतो तत्थ खुज्जबोरीए' स च दृष्टान्तो वक्ष्यमाणः । 'आपुच्छिऊण गमणंति तत्र च . बहिर्गामादौ आचार्यमापृच्छय गन्तव्यं, यतः 'दोसा य इमे अणापुच्छे 'त्ति दोषा अनापृच्छायामेते च वक्ष्यमाणलक्षणा |
सन.-२४० दोषाः । इदानी भाष्यकार: प्रतिपदमेतानि द्वाराणि व्याख्यानयति, तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते-एगो वाणिओ भ परिमिअं भत्तं अप्पणो महिलाए देइ, सा य ततो नेहाइ दिणे दिणे थोवं थोवं अवणेइ, किं निमित्तं?, जदा एयस्स | अवेलाए मित्तो वा सही वा एस्सइ तदा किं सक्का आवणाउ आणेउं ?, एवं सव्वतो संगहं करोति, अण्णया तस्स अवेलाए पाहुणगो आगतो, ताहे सो भणइ-किं कीरउ ? रयणी वट्टइ णीसंचाराओ रत्थाओ, ताहे ताए भणि-मा आतुरो होहि, ताहे तस्स पाहुणगस्स उवक्खडिअं, भुंजिउं च गतो तग्गुणसहस्सेहिं वटुंतो, भत्तारोऽवि से परितुट्ठो । एवं , आयरिआवि ठवणकुलाणि ठविति, जेण अवेलागयस्स पाहुणयस्स तेहितो आणेउं दिज्जइ, तेण तरुणा संतेसु वि
co|