________________
श्री सोध-त्यु નિર્યુક્તિ
" ॥ ७८८॥
(भा.-१७
वृत्ति : यस्मादनेकेषु साधुषु दोषास्तस्मात् - ओ.नि.भा. : संघोडेगो ठवणाकुलेसु सेसेसु बालवुड्डाई ।
तरुणा बाहिरगामे पुच्छा दिटुंतऽगारीए ॥१३७॥ सङ्घाटकः एकः स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु बालवृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणा:शक्तिमन्तो बहिर्गामे हिण्डन्ति । 'पुच्छत्ति अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्रं प्रत्युपेक्षितं यत्र सबालवृद्धस्य गच्छस्य | भक्तपानं पर्याप्त्या भवति तत्रैव स्थीयते तत्कस्मात्तरुणा बहिर्गामे हिण्डन्ति ?, आचार्य आह-'दिटुंतऽगारीए' अगार्या | दृष्टान्तो ज्ञातव्यः, तं च तृतीयगाथायां भाष्यकारो वक्ष्यति ।
यन्द्र. : मामले १२९थी भने साधुमो स्थापनासोमाय तो होषो छ, ते २९थी.....
ઓઘનિર્યુક્તિ-ભાગ્ય-૧૩૭ : ગાથાર્થઃ સ્થાપનાકુલોમાં એક સંઘાટક જાય. બાકીના કુલોમાં બાલવૃદ્ધાદિ જાય. યુવાનો બહાર ગામમાં જાય. (શેષ ટીકાર્થથી સ્પષ્ટ થશે.)
ટીકાર્થ : એક સંઘાટક સ્થાપનાકુલોમાં પ્રવેશે અને એજ ગામના બાકીના કુલોમાં બાલો અને વૃદ્ધો ગોચરી લેવા માટે आदि शथी तपस्वामी ५९ शेषदुलोमा य म सम से.४ युवान साधुमो. होय तेभो बहा२म गोयरी
4 POR ht
वा॥ ७८८॥