________________
श्री सोध
નિર્યુક્તિ
॥ ९८४ ॥
ण
मो
भ
ण
म
શિથિલો માટે તે ગોચરી તૈયાર કરાયેલી હોવાથી એ દોષિત હોવાની જ, પણ શિથિલો વહોરનારા ન હોય તોય એ શ્રાવકો શિથિલ સાથે સંપર્ક પરિચયવાળા હોવાથી ગોચરી બાબતમાં નાની-મોટી ગરબડ કરનારા બનવાના જ. એટલે તેઓને ત્યાં શિથિલો ન વહોરતા હોય તોય ઉગમાદિ ૧૫ દોષો લાગે.)
ओ.नि.भा.
ण
संविग्गमणुण्णाए अइंति अहवा कुले विरिचंति । अण्णाउंछं व सहू एमेव य संजईवग्गे ॥९६॥
स्स भा.-८६
अथ तु स सञ्ज्ञी संविग्नैर्विहृतः- अमनोज्ञैर्वसद्भिर्भावितः तत: 'अणुण्णाए अइंति 'त्ति तैरेवानुज्ञाते सति श्रावकगृहे भ प्रविशन्ति । अथवा श्रावककुलानि 'विरिंचन्ति' विभजन्ति, एते एवान्यसाम्भोगिकाः संविग्नाः 'अण्णाउंछं व सहू' भ अण्णाय उंछं व सहू जत्थ सावगा नत्थि तर्हि हिंडंति वत्थव्वा जइ सहू समत्था इयरे पाहुणगा जप्पसरीरा सावगकुलानि हिंडंति, अह वत्थव्वा जप्पसरीगा पाहुणगा य सहू ततो अण्णायउंछं हिंडंति । 'एमेव य संजईवग्गे' एवमेव संयतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् । बहुषु च कुलेषु सत्सु ता एव विरिंचंति, " अण्णाउंछं व सहू" इति, अयं च विधिर्द्रष्टव्यः ।
यन्द्र. : सोधनियुक्ति-भाष्य-ए६ : टीअर्थ : हवे मे ते श्राव संविग्नो वडे विहृत-भावित थंयेसो होय, खेटले
म
म
हा
वा ।। ६८४ ।।
T
स्स