SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ ॥ ९८४ ॥ ण मो भ ण म શિથિલો માટે તે ગોચરી તૈયાર કરાયેલી હોવાથી એ દોષિત હોવાની જ, પણ શિથિલો વહોરનારા ન હોય તોય એ શ્રાવકો શિથિલ સાથે સંપર્ક પરિચયવાળા હોવાથી ગોચરી બાબતમાં નાની-મોટી ગરબડ કરનારા બનવાના જ. એટલે તેઓને ત્યાં શિથિલો ન વહોરતા હોય તોય ઉગમાદિ ૧૫ દોષો લાગે.) ओ.नि.भा. ण संविग्गमणुण्णाए अइंति अहवा कुले विरिचंति । अण्णाउंछं व सहू एमेव य संजईवग्गे ॥९६॥ स्स भा.-८६ अथ तु स सञ्ज्ञी संविग्नैर्विहृतः- अमनोज्ञैर्वसद्भिर्भावितः तत: 'अणुण्णाए अइंति 'त्ति तैरेवानुज्ञाते सति श्रावकगृहे भ प्रविशन्ति । अथवा श्रावककुलानि 'विरिंचन्ति' विभजन्ति, एते एवान्यसाम्भोगिकाः संविग्नाः 'अण्णाउंछं व सहू' भ अण्णाय उंछं व सहू जत्थ सावगा नत्थि तर्हि हिंडंति वत्थव्वा जइ सहू समत्था इयरे पाहुणगा जप्पसरीरा सावगकुलानि हिंडंति, अह वत्थव्वा जप्पसरीगा पाहुणगा य सहू ततो अण्णायउंछं हिंडंति । 'एमेव य संजईवग्गे' एवमेव संयतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् । बहुषु च कुलेषु सत्सु ता एव विरिंचंति, " अण्णाउंछं व सहू" इति, अयं च विधिर्द्रष्टव्यः । यन्द्र. : सोधनियुक्ति-भाष्य-ए६ : टीअर्थ : हवे मे ते श्राव संविग्नो वडे विहृत-भावित थंयेसो होय, खेटले म म हा वा ।। ६८४ ।। T स्स
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy