SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ ॥ ६७२ ॥ ण णं ण भ સંસારી જ સમજી એ પ્રમાણે પ્રવૃત્તિ કરી બેસે, એટલે “હું સાધુ છું.” એ વગેરે ઉપયોગ લાવવાની જરૂર પડે. એમ જો ક્ષેત્રોપયોગ ન મૂકે તો ક્યારેક પોતે ઉપરના માળે ઉતર્યો હોવા છતાં ભર ઊંઘમાં જાતને નીચે રહેલી સમજી ચાલવા માંડે जने उपरथी नीचे पड़े. खेम अण, भावाहियां पए। विचार . ) वृत्ति : यतः - ओ.नि. : दारं जा पडिले तेणभए दोण्णि सावए तिण्णि । जइ य चिरं तो दारे अण्णं ठाविंतु पडिअर ॥ २०८॥ זס स Ur नि.- २०८ ८४ तदाऽसौ द्वारं यावत् 'प्रत्युपेक्षयन्' प्रमार्जयन् व्रजति, एवमसौ निर्गच्छति तत्र च यदि स्तेनभयं भवति ततः भ 'दोणि 'त्ति द्वौ साधू निर्गच्छतः, तयोरेको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति, 'सावए तिणि 'त्ति श्वापदभये सति ग त्रयः साधव उत्तिष्ठन्ति तत्र एको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति अन्यस्तत्समीपे रक्षपालस्तिष्ठति । ' चिरं'ति यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे व्यवस्थितः साधुः सोऽन्यं साधुं द्वारे स्थापयित्वा पुनश्चासौ तं व्युत्सृजन्तं 'पडिअरति 'त्ति प्रतिजागर्ति । ओ ચન્દ્ર. : ઓઘનિર્યુક્તિ-૨૦૮ : ગાથાર્થ : બારણા સુધી પ્રતિલેખન કરે. ચોરના ભયમાં બે અને પશુના ભયમાં ત્રણ at 11 €92 11
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy