SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ण ॥ ६२२ ॥ श्री सोध- त्थ નિર્યુક્તિ जात: । 'अगणि 'त्ति अग्निना वा इदानीं दग्धः, 'प्रान्तः ' प्राक् शोभनो दृष्ट इदानीं प्रान्तीभूतो विरूपो जात: । 'पडिणीए' त्ति प्रत्यनीकाक्रान्त इदानीं जातः, प्राक् प्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानीं तु आयातः, पूर्वप्रतिलेखिते ग्रामे एवंविधे जाते सति दूरस्थितादिदोषाभिभूते सति किं कर्त्तव्यं ? 'संघाड'त्ति तत्र सङ्घाटकः स्थाप्यते, पाश्चात्यप्रव्रजितमीलनार्थम् । 'एगो 'त्ति सङ्घाटकाभावे एकः स्थाप्यते साधुः । 'धुवकम्पिओ वत्ति ध्रुवकर्मिकोम लोहकारादिस्तस्य कथ्यते - यथा वयमन्यत्र ग्रामे यास्यामः, त्वया पाश्चात्यसाधुभ्यः कथनीयं - यथाऽनेन मार्गेणागन्तव्यमिति । एवं तावत् वसतिग्रामे एस विही । 'सुण्णे नवरि रिक्ख त्ति यदा त्वसौ शून्यो ग्रामस्तदा किं कर्त्तव्यं ? - 'नवरि रिक्ख 'त्ति वर्त्मनि अनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते येन तु वर्त्मना गतास्तत्र दीर्घा रेखां कुर्वन्ति । | यदा तु पुनरेभिरुक्तदोषैर्युक्तो न भवति स ग्रामस्तदा तत्रैव या वसतिस्तस्यां प्रविश्यते । ततश्च ये ते भिक्षार्थमन्तरालग्रामे भ स्थिता आसन् तेषां मध्ये यदि वसतिमार्गज्ञो भवति ततस्तस्यामेव वसतौ आगच्छन्ति, न कश्चित्प्रतिपालयति । UT स्स नि. १८० ग ण म्म ચન્દ્ર. : ઓઘનિર્યુક્તિ-૧૮૦ : ટીકાર્થ : અથવા એવું બને કે રહેવા માટે અને ભિક્ષા માટે ઈચ્છાયેલ ગામ દૂર હોય, અથવા તો ગમે તે કારણસર એ ગામના બધા લોકો ગામ છોડીને ક્યાંક ચાલ્યા ગયા હોય, અથવા તો એ ગામ નાનકડું થઈ ગયું હોય. એટલે કે ક્ષેત્રપ્રત્યુપેક્ષકો જ્યારે ક્ષેત્ર જોવા ગયેલા, ત્યારે તેમણે રસ્તામાં આવેલા એ ગામને સંપૂર્ણ, ભરેલું, મોટું જોયેલું પણ એ પછી ગમે તે કારણસર અડધું ગામ ખાલી થઈ ગયું હોય તો એ રીતે એ ગામ ક્ષુલ્લક બની ગયું હોય. ક્યારેક ם स a ओ म हा वा ॥ २२ ॥ 지
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy