________________
श्री जोध
નિર્યુક્તિ
11428 11
णं
म
ण
वृत्ति : ६६ अथ अनागतमेव कथयन्ति अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः -
ओ.नि. :
हरिअच्छेयण छप्पइय घच्चणं किच्चणं च पोत्ताणं । छण्णेयरं च पगयं इच्छमणिच्छे य दोसा उ ॥१६९॥
तद्धि शय्यातरकुटुम्बं साधवो यास्यन्तीति विमुक्तशेषव्यापारं सत् गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत् स्वगृहजातहरितच्छेदं करोति । तथा निर्व्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्दनं कुर्वन्ति । 'किच्चणं च पोत्ताणं 'ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति । 'छण्णेयरं च पगयं' प्रकृतं भोजनं छन्नं कुर्वन्ति, अप्रकटमित्यर्थः, 'इतरं चत्ति प्रकटमेव भोजनं संयतार्थं कुर्वन्ति, तत्र चेच्छतामनिच्छतां च दोषा भवन्ति, कथं ?, यदि तद्भोजनं गृह्णति ततोऽशुद्धत्वात्संयमबाधा स्यात्, अथ न गृह्णन्ति ततो रोषभावं कदाचित्प्रतिपद्यते ।
ચન્દ્ર. ઃ હવે જો જવાના દિવસ પૂર્વે બે-ચાર દિવસ પહેલા જ કહી દે કે “અમે અમુક દિવસે જવાના છીએ.” તો પણ આ દોષો લાગે કે
તેમાં
ઓઘનિર્યુક્તિ-૧૬૯ : ગાથાર્થ : ઘાસ છેદન, ષટ્યદિકાનું ઘર્ષણ, વસ્ત્રોનું ધોવાણ, ગુપ્ત કે પ્રગટ ભોજન કરે. એ
TIT
स्स नि. १९८
ओ
म
랑
वा ॥ ५८६ ॥
स्प