________________
नि.- १७
श्री मोध-त्यु
शय्यातरः । ये च धर्म-लोकधर्मं न जानन्ति दृष्टं ते कथमदृष्टं जानन्ति ?, इत्यतः 'मिच्छत्ति मिथ्यात्वं प्रतिपद्यते । નિર્યુક્તિ
'छेद 'त्ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिं न लभते । कतणास'त्ति कृतघ्ना ह्येते प्रव्रजिता इत्येवं मन्यते ।
'गिहि साहू अभिधारण 'त्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्यार्थं, तेनाप्यागत्य शय्यातरः ॥ ५८२॥
पृष्टः-क्वाचार्यः?, सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति स ज्ञायते, तं तु को जानाति ?, तमाकर्ण्य स श्रावकः म कदाचिद्दर्शनमप्युज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति ?, कदाचित्साधुः कश्चित्तमाचार्यमभिधार्य
मनसि कृत्वा उपसम्पदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह - न जाने, क्व गत इति, ततः स साधुरनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति । 'तेणग'त्ति भ कदाचित्तद्गृहं केनचित्तस्मिन्नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत् -यदुत ते स्तेना इत्येवं शङ्कां करोति, भ
आदिशब्दाद्योषित् केनचित्सह गता ततो गृहात् तेऽप्यानाख्याय गताः, ततश्च शङ्कोपजायते, 'जं चऽण्णंति 'त्ति यच्चान्यत् ग
शङ्कादि जातं पत्तनगतं तत्सर्वमुपजायते इति "गच्छद्भिश्च शय्यातर आपृच्छनीयः । म
ચન્દ્ર. આ રીતે “હવે કયા ક્ષેત્રમાં માસકલ્પ માટે જવું” એ અંગે શિષ્યો સાથે વિચારણા કર્યા બાદ આચાર્ય ભગવંત હા શય્યાતરને પૃચ્છા કરીને પછી બીજા ક્ષેત્રમાં જાય.
જો શય્યાતરની રજા ન લે, તો દોષ લાગે.
SE FOTO
REF
॥५८२॥