________________
श्री मोध-त्यु નિર્યુક્તિ
॥ ३८॥
वृत्ति : तत्र 'तत्त्वभेदपर्यायैर्व्याख्या इति पर्यायतो व्याख्यां कुर्वन्निदं गाथासूत्रमाहभा. : ओहे पिंड समासे संखेवे चेव होंति एगट्ठा ।
निज्जुत्तत्ति य अत्था जं बद्धा तेण निज्जुत्ती ॥१॥ वृत्ति : ओघः पिण्डो भवतीति योगः । पिण्डनं पिण्डः संघातरूप इत्यर्थः । 'समासे 'त्ति समसनं समासः । 'असु क्षेपणे' सम्-एकीभावेनासनं क्षेपणमित्यर्थः, तथा च समासेन सर्व एव विशेषा गृह्यन्ते, ओघः समासो भवतीति योगः, एवं भवतीति क्रिया सर्वत्र मीलनीया । 'संखेवेत्ति संक्षेपणं संक्षेपः सम्-एकीभावेन प्रेरणमित्यर्थः, चशब्द उक्तसमुच्चये, कदाचिदनुक्तसमुच्चये, एवशब्दः प्रकारवाचकः, एवमेतेषामपि पिण्डादीनां ये पर्यायास्ते मीलनीया इति।
ચન્દ્ર. તેમાં ‘તત્ત્વ, ભેદ અને પર્યાય વડે વ્યાખ્યા થાય એવું વચન હોવાથી સૌ પ્રથમ પર્યાયથી વ્યાખ્યા કરતા भाष्य।२ माथासूत्रने छ. ओहे पिंड इत्यादि। (તત્ત્વ એટલે વસ્તુનું સ્વરૂપ. ભેદ એટલે વસ્તુના પ્રકારો અને પર્યાય એટલે વસ્તુના સમાનાર્થી શબ્દો)
ઓઘનિર્યુક્તિ ભાષ્ય-૧ : ઓઘ એટલે પિંડ એમ અર્થ થાય. એમ ઓઘ એટલે સમાસ અર્થ થાય. ઓઘ એટલે સંક્ષેપ ક अर्थ थाय. मेमा पिं३पे थj = समूह३५ थकुंते पिंड तथा सम् ७५स पूर्व अस् पातुथी सभास. २० जनेस छ. सम् =
॥ ३८॥