SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ श्री जोध- त्थु નિર્યુક્તિ ॥ ५६२ ॥ प वृत्ति : अथवा इदमसौ शय्यातरो विचारयति - कियन्तं कालमत्र स्थास्यन्ति भवन्तः ? अस्मिन् विचारे तस्स परिकहणा ओ. नि. : ण 1 जाव गुरूण य तुज्झ य केवइया तत्थ सागरेणुवमा । केवइकाले हिह ? सागार ठविंति अण्णेवि ॥ १५४ ॥ यावद् गुरूणां तव च प्रतिभाति तावदवस्थानं करिष्यामः । अथैवमसौ विचारयति - वियालणा, यदुत 'केवइआ ' कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति भ क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्बहुप्रव्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति । अथासौ पुनरपि 'विआलणे 'ति विचारयति - यथा 'केवइकालेणेहिह त्ति कियता कालेनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र 'सागार ठर्विति 'त्ति सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्तिः ? 'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति ॥ 기 ચન્દ્ર. ઃ અથવા તો વિયાતળે શબ્દનો અર્થ આ પ્રમાણે કરવો કે તમે કેટલા સમય રહેશો ?' તો આ પ્રમાણે વિચાર થાય ત્યારે તેને આ આ શય્યાતર આ પ્રમાણે વિચારે (બોલે) કે “અહીં પ્રમાણે કથન કરવું કે स्स नि. १५४ ओ म ar 11 482 11
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy