________________
श्री जोध- त्थु નિર્યુક્તિ
॥ ५६२ ॥
प
वृत्ति : अथवा इदमसौ शय्यातरो विचारयति - कियन्तं कालमत्र स्थास्यन्ति भवन्तः ? अस्मिन् विचारे तस्स परिकहणा
ओ. नि. :
ण
1
जाव गुरूण य तुज्झ य केवइया तत्थ सागरेणुवमा । केवइकाले हिह ? सागार ठविंति अण्णेवि ॥ १५४ ॥
यावद् गुरूणां तव च प्रतिभाति तावदवस्थानं करिष्यामः । अथैवमसौ विचारयति - वियालणा, यदुत 'केवइआ ' कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति भ क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्बहुप्रव्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति । अथासौ पुनरपि 'विआलणे 'ति विचारयति - यथा 'केवइकालेणेहिह त्ति कियता कालेनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र 'सागार ठर्विति 'त्ति सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्तिः ? 'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति ॥
기
ચન્દ્ર. ઃ અથવા તો વિયાતળે શબ્દનો અર્થ આ પ્રમાણે કરવો કે તમે કેટલા સમય રહેશો ?' તો આ પ્રમાણે વિચાર થાય ત્યારે તેને આ
આ શય્યાતર આ પ્રમાણે વિચારે (બોલે) કે “અહીં પ્રમાણે કથન કરવું કે
स्स नि. १५४
ओ
म
ar 11 482 11