________________
श्री सोप- स्थ ओ.नि.भा. : दव्वे तणडगलाई अच्छणभाणाइधोवणा खित्ते । નિયુક્તિ ,
काले उच्चाराई भावे गिलाणाइ कूरुवमा ॥७॥ ॥ ५E0M
- 'द्रव्यतः' द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थं डगलानां च अधिष्ठानप्रोञ्छनार्थं लेष्टुनामनुज्ञापना क्रियते । क्षेत्रे'
क्षेत्रविषयाऽनुज्ञापना 'अच्छणं'ति आस्या यत्रास्यते यथासुखेन स्वाध्यायपूर्वकं, 'भाणादिधोवणा' भाजनादिधावनंण क्षालनं पात्रकादेर्यत्र क्रियते सा क्षेत्रानुज्ञा । कालविषयाऽनुज्ञा दिवा रात्रौ वा उच्चारप्रश्रवणादिव्युत्सर्जनम् । स्स भावविषयाऽनुज्ञापना ग्लानादेः साम्यकरणार्थं निवातप्रदेशाद्यनुज्ञापना क्रियते । इदानीं 'वियालणे तस्स परिकहण त्ति समा-७८
अमुमवयवं व्याख्यानयन्नाह - 'कूरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात्,. ग तदा तस्य परिकथना क्रियते कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भाजनोदकासनाद्यपि
ददात्यनुक्तमपि सामर्थ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति । ।
यन्द्र. : वे १५उभी नियुक्तिनाथामा २सा पाउग्ग... ४ अवयव . व्याज्यान ४ २६॥ छे. तमा પ્રાયોગ્યવસ્તુઓની અનુજ્ઞાપના કરવાની છે. તે દ્રવ્યથી, ક્ષેત્રથી, કાળથી અને ભાવથી એમ ચાર પ્રકારે છે.
તેમાં દ્રવ્યથી અનુજ્ઞાપના બતાવે છે.
वा॥५०॥