SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ श्री सोप- स्थ ओ.नि.भा. : दव्वे तणडगलाई अच्छणभाणाइधोवणा खित्ते । નિયુક્તિ , काले उच्चाराई भावे गिलाणाइ कूरुवमा ॥७॥ ॥ ५E0M - 'द्रव्यतः' द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थं डगलानां च अधिष्ठानप्रोञ्छनार्थं लेष्टुनामनुज्ञापना क्रियते । क्षेत्रे' क्षेत्रविषयाऽनुज्ञापना 'अच्छणं'ति आस्या यत्रास्यते यथासुखेन स्वाध्यायपूर्वकं, 'भाणादिधोवणा' भाजनादिधावनंण क्षालनं पात्रकादेर्यत्र क्रियते सा क्षेत्रानुज्ञा । कालविषयाऽनुज्ञा दिवा रात्रौ वा उच्चारप्रश्रवणादिव्युत्सर्जनम् । स्स भावविषयाऽनुज्ञापना ग्लानादेः साम्यकरणार्थं निवातप्रदेशाद्यनुज्ञापना क्रियते । इदानीं 'वियालणे तस्स परिकहण त्ति समा-७८ अमुमवयवं व्याख्यानयन्नाह - 'कूरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात्,. ग तदा तस्य परिकथना क्रियते कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भाजनोदकासनाद्यपि ददात्यनुक्तमपि सामर्थ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति । । यन्द्र. : वे १५उभी नियुक्तिनाथामा २सा पाउग्ग... ४ अवयव . व्याज्यान ४ २६॥ छे. तमा પ્રાયોગ્યવસ્તુઓની અનુજ્ઞાપના કરવાની છે. તે દ્રવ્યથી, ક્ષેત્રથી, કાળથી અને ભાવથી એમ ચાર પ્રકારે છે. તેમાં દ્રવ્યથી અનુજ્ઞાપના બતાવે છે. वा॥५०॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy