________________
।
श्री मोध-त्यु નિર્યુક્તિ
॥५५॥
EBE
અર્થ તો પ્રચુર-પુષ્કળ કર્યો છે. એટલે ઉદ્ધારૂં નો અર્થ પણ એ મુજબ કરવો વધુ સંગત થાય... એટલે બીજો અર્થ કરે છે કે) અથવા તો અકારણે તેણે પ્રચુર અને સ્નિગ્ધ દ્રવ્યો સેવ્યા છે, માટે દોષ લાગે. ओ.नि. : एवं-रुइए थंडिल वसही देउलिअसुण्णगेहमाईणि ।
पाउग्गअणुण्णवणा वियालणे तस्स परिकहणा ॥१५३॥ एवं' उक्तेन प्रकारेण 'रुइए 'त्ति 'रुचिते' अभीष्टे क्षेत्रे सति 'थंडिल'त्ति ततः स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः
નિ.-૧૫૩ परिष्ठाप्यते महास्थण्डिलं 'वसहि'त्ति विसतिं निरूपयन्ति, किं प्रशस्ते प्रदेशे आहोस्विदप्रशस्ते - सिंगक्खोडादियुक्ते इति, पत्तनमध्ये शालादि, तदभावे 'देउलिआ' देवकुलं शून्यं प्रत्युपेक्ष्यते, 'सुन्नगेहमादीणि' शून्यगृहादीनि आदिशब्देन सभा गृह्यते, तां च वसतिं लब्ध्वा किं कर्त्तव्यं ? - 'पाउग्गअणुण्णवणा' प्रायोग्यानां-तृणडगलकादीनां । शय्यातरोऽनुज्ञापनां कार्यते-यथा उत्संकलय एतानि वस्तूनि । अथासौ प्रायोग्यानि न जानाति 'वियालणे 'त्ति विचारयति, प्रायोग्यं किमभिधीयते ? इति, एवंविधे विचारे तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृणक्षारडगलादि उत्संकलयेति। यन्द्र. : ओधनियुजित-१५3 : यार्थ : 2 प्रभा क्षेत्र गमे, भेटले स्थासभूमि, वसति तरी विदुति
वी॥ ५५॥