SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ નિર્યુક્તિ ॥ ५२४॥ આ દુને ગમન માટે પ્રેરવા નહિ. वृत्ति : इदानीमेतामेव गाथां भाष्यकृद् व्याख्यानयन्नाह - ओ.नि.भा. : हीरेज्ज व खेलेज्ज व कज्जाकज्जं न याणई बालो। सो वाऽणुकंपणिज्जो न दिति वा किंचि बालस्स ॥ ६८ ॥ बाले प्रेष्यमाणेऽयं दोषो-हियते म्लेच्छादिना क्रीडेता बालस्वभावत्वात् कार्याकार्यं च-कर्त्तव्याकर्त्तव्यं वा न जानाति बालः । स च बालः क्षेत्रप्रत्युप्रेक्षणार्थं प्रहितः सन् अनुकम्पया सर्वं लभते, आगत्य चाचार्याय कथयति यदुत तत्र सर्वं लभ्यते, गतश्च तत्र गच्छो यावन्न किञ्चिल्लभते, चेल्लकस्यैवानुकम्पया स लाभ आसीद्, अथवा न ददाति वा भ| किञ्चिद्वालाय परिभवेनातस्तं न व्यापारयेत् । 4 मा.-१८ विक ચન્દ્ર. : હવે આજ ગાથાનું વ્યાખ્યાન કરતા ભાષ્યકાર કહે છે કે मोधनियुजित-भाष्य-६८ : गाथार्थ : पाल म५४२५॥ ४२राय, रमत २भे, अर्थ-मार्य नो . अथवा तो पास ૨ અનુકંપનીય હોય અથવા તો બાલને લોકો કંઈ ન આપે. वाटीमार्थ : नेपाल साधुने क्षेत्रतपास माटे भोली तो माहोपसा (१) मले७ वगैरे मेने अपारी 4. (२) ॥२४॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy