________________
નિર્યુક્તિ ॥ ५२४॥
આ દુને ગમન માટે પ્રેરવા નહિ.
वृत्ति : इदानीमेतामेव गाथां भाष्यकृद् व्याख्यानयन्नाह - ओ.नि.भा. : हीरेज्ज व खेलेज्ज व कज्जाकज्जं न याणई बालो।
सो वाऽणुकंपणिज्जो न दिति वा किंचि बालस्स ॥ ६८ ॥ बाले प्रेष्यमाणेऽयं दोषो-हियते म्लेच्छादिना क्रीडेता बालस्वभावत्वात् कार्याकार्यं च-कर्त्तव्याकर्त्तव्यं वा न जानाति बालः । स च बालः क्षेत्रप्रत्युप्रेक्षणार्थं प्रहितः सन् अनुकम्पया सर्वं लभते, आगत्य चाचार्याय कथयति यदुत तत्र सर्वं लभ्यते, गतश्च तत्र गच्छो यावन्न किञ्चिल्लभते, चेल्लकस्यैवानुकम्पया स लाभ आसीद्, अथवा न ददाति वा भ| किञ्चिद्वालाय परिभवेनातस्तं न व्यापारयेत् ।
4
मा.-१८
विक
ચન્દ્ર. : હવે આજ ગાથાનું વ્યાખ્યાન કરતા ભાષ્યકાર કહે છે કે
मोधनियुजित-भाष्य-६८ : गाथार्थ : पाल म५४२५॥ ४२राय, रमत २भे, अर्थ-मार्य नो . अथवा तो पास ૨ અનુકંપનીય હોય અથવા તો બાલને લોકો કંઈ ન આપે. वाटीमार्थ : नेपाल साधुने क्षेत्रतपास माटे भोली तो माहोपसा (१) मले७ वगैरे मेने अपारी 4. (२)
॥२४॥