________________
श्रीभोध-त्यु
'असिवे' देवताजनितोपद्रवे सति तस्मिन् यत्राभिप्रेतं गमनं कदाचिदपान्तराले वा भवति ततश्चानेन कारणेन नियुमित स्थानस्थितो भवति । 'ओमोयरिए 'त्ति दुर्भिक्षं विवक्षिते देशे जातमपान्तराले वा ततश्च तेन कारणेन स्थानस्थितो भवति ।
ण 'रायदुढे 'त्ति राजद्विष्टं कदाचित्तत्र भवत्यभिप्रेतदेशे अन्तराले वा तेनैव कारणेन स्थानस्थितो भवति । 'भए 'त्ति ॥४७५॥
म्लेच्छादिभयं विवक्षिते देशे अपान्तराले वा ततस्तेन कारणेन स्थानस्थितो भवति । 'नइ 'त्ति कदाचिन्नदी विवक्षिते स म देशेऽपान्तराले वा भवति तेन च कारणेन स्थानस्थितो भवति । 'उट्टाणे 'त्ति उत्थित उद्धसितः स विवक्षितो देश: अपान्तराले वा ततश्च तेन कारणेन स्थानस्थितो भवति । 'फिडिय'त्ति कदाचिदसावाचार्यः तस्मात् क्षेत्रात् च्युतः
નિ.-૧૧૨ अपगतो भवति ततश्च तावदास्ते यावद्वार्ता भवति, अनेन कारणेन स्थानस्थितो भवति । 'गिलाणे'त्ति ग्लान: कदाचिन्मनाग् भवति स्वयं कदाचिदन्यः कश्चिद् ग्लानो भवति तेन प्रतिबन्धेन स्थानस्थितो भवति । 'कालगय'त्ति कदाचिदसावाचार्यः कालगतो-मृतो वा भवति, यावत्तन्निश्चयो भवति तावत्स्थानस्थितो भवति । 'वासे 'त्ति वर्षाकाल: संजातस्ततस्तत्प्रतिबन्धात्स्थानस्थितो भवति-तत्रैव ग्रामादावास्ते । इयं द्वारगाथा,
यन्द्र. : वेण्टुं द्वार "स्थानस्थित थाय = में स्थाने रोय." में युं तुं. તે સાધુ નીચેના કારણસર સ્થાનમાં રોકાઈ જનાર બને.
वा॥४७५॥ ओधनियुजित-११२ : थार्थ : अशिव, आम, २४६ष्ट, भय, नही, त्यान, मार्गश, मही, भ२९ मा
POTO
हा