SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ શ્રી ઓઘનિર્યુક્તિ ॥ ४५०॥ वृत्ति : इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाह - ओ.नि. : विकहा हसिउग्गाइय भिन्नकहाचक्कवालछलिअकहा । माणुसतिरिआवाए दायणआयरणया भावे ॥१००॥ 'विकथा' विरूपा कथा विकथा, अथवा 'विकथा' स्त्रीभक्तचौरजनपदकथा तां कुर्वन्तो व्रजन्ति, तथा हसन्त ण उद्गायन्तश्च व्रजन्ति । 'भिन्नकहत्ति मैथुनसंबद्धा राभसिका कथा तां कुर्वन्तो व्रजन्ति । 'चक्कवाल'त्ति मण्डलबन्धेन स स्थिता व्रजन्ति । 'छलिअकह त्ति षट्प्रज्ञकगाथा: पठन्तो गच्छन्ति । तथा 'माणुसतिरिआवाए 'त्ति मानुषापाते तिर्यगापाते स.-१०० च सञ्ज्ञां व्युत्सृजन्ति । दायण 'त्ति परस्परयाङ्गल्या किमपि दर्शयन्ति इयमेव आचरणता दर्शनताऽऽचरणता, 'भावे'त्ति द्वारपरामर्शः । इयं बाह्यभावमङ्गीकृत्य प्रत्युपेक्षणा, ચન્દ્ર, ઃ હવે બાહ્ય પ્રત્યુપેક્ષણાને ભાવથી પ્રતિપાદન કરતા કહે છે કે – मोधनियुक्ति-१०० : थार्थ : विस्था, हास्य, गायन, भिन्नथा, यवास, सितस्था, मनुष्य+लियनो मापात, हेमावानो मायार..... भाभावमा छे. ટીકાર્થ: (૧) સાધુઓ ખરાબ પ્રકારની કથાઓ કરતા જાય. અથવા તો સ્ત્રી, ભોજન, ચોર કે દેશની કથા કરતા જાય. ॥४५०॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy