SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्री मोध- त्यु ओ.नि. : पडुच्छिखीर सतरं घयाइ तक्कस्स गिण्हणेदीहं । નિર્યુક્તિ गेही विगिंचणिअभया निसटु सुवणे अ परिहाणी ॥४८॥ ॥ उ८४॥ पडुच्छिक्षीरं-पारिहट्टि ट्टी )क्षीरं तदन्विषन् शेषक्षीरं चागृण्हन् दीर्घा भिक्षाचर्यां करोति । तथा 'सतरं 'त्ति सतरं दधि अन्विषमाणस्तररहितं चागृण्हन् दीर्घा भिक्षाचर्यां करोति । घृतादि चान्विषन्, आदिशब्दान्नवनीतमोदकादि परिगृह्यते, ण तदन्विषन् दीर्घा तां करोति, तक्रस्य वा ग्रहणे दीर्घा तां करोति । इदानीं तत्क्षीरादि प्रचुरं लब्धं सत् 'गेहित्ति गृद्धः स सन् प्रचुरं भक्षयति, यद्वा 'विगिचणिअभया निसट्टत्ति विगिञ्चनं-परित्यागस्तद्भयान्निसटुं-प्रचुरं लब्धं सत् 'गेहि'त्ति स्स .-८८ गृद्धः सन् प्रचुरं भक्षयति, यद्वा 'विगिचणिअभया निसट्ट'त्ति विगिञ्चनं-परित्यागस्तद्भयान्निसटुं-प्रचुरं भक्षयति, ततश्च . प्रचुरभक्षणे 'सुवणे अ परिहाणी' प्रदोष एव स्वाध्यायमकृत्वैव स्वपिति, सुप्तस्य च 'परिहाणी' सूत्रार्थविस्मरणमित्यर्थः, ग चशब्दात् 'अह जग्गति गेलन्नं' इत्येतद्वक्ष्यति तृतीयगाथायाम् । - ચન્દ્ર.: હવે અનુકૂલ માર્ગમાં જ રહેલા વ્રજ વગેરેમાં ભોજન માટે પ્રવેશ કરનારા સાધુને જે રીતે ગમનવિઘાત થાય छे, ते ६शवित छमोधनियुक्ति-८८ : गाथार्थ : ढायेj ९५, तरवाणु ही, घी वगेरे, छाशन अहमi aisी भिक्षाय[ ४३. वी।। 3८४ ॥ 5 PM
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy