SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ ॥ ३८१ ॥ णं संबाधस्तत्र च स्त्रीस्पर्शादिदोषाः, तथा 'खद्ध गेलपणे 'त्ति खद्धं प्रभूतमुच्यते, ततश्च भूरिभक्षणे मान्द्यं स्यात्, त एव च दोषाः, "वोसिरणे छक्काया धरणे मरणं दवविरोहो" । उक्तं संखडिद्वारम्, अथ सञ्ज्ञिद्वारम् ' सन्नि त्ति सञ्ज्ञिनं श्रुत्वा उद्वर्त्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति क्षीरादिग्रहणं करोति तत्र च त एव दोषाः वोसिरणादयः । उक्तं सञ्ज्ञिद्वारम्, इदानीं दानश्राद्धकद्वारम्, तत्रापि "उव्वत्तणमप्पत्तं च पडिच्छे "त्ति पूर्ववत्, ततश्चासौ दानश्राद्धः प्रभृतं घृतादि ददाति, तत्रापि त एव दोषा वोसिरणादयः । उक्तं दानश्राद्धकद्वारम्, अथ भद्रकद्वारम् 'भद्दगत्ति कश्चित् स्वभावत साधुभद्रकः तत्समीपगमनार्थमुद्वर्त्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति, ततश्चासौ लड्डुकादिप्रदानं करोति, त एव दोषाः । अथ महानिनादद्वारमाह- 'अप्पत्तमहानिनाएसु 'त्ति महानिनादेषु शब्दितेषु कुलेषु प्रख्यातेषु कुलेषु भ उद्वर्तनं कृत्वा 'अप्पत्त 'त्ति अप्राप्तां वेलां प्रतिपालयति तेषु च स्निग्धं अन्नं लभ्यते, एवं च तत्रापि त एव दोषाः भ 'वोसिरणे छक्काया' इत्यादयः । उक्तं चशब्दाक्षिप्तं महानिनादकुलद्वारं, तथाऽनुकूलात्स्वमार्गादननुकूलेषु व्यवस्थितेषु व्रजादिषु अप्राप्तां वेलां भक्तार्थं प्रतिपालयतो गमनविघातदोष उक्तः, स्स ચન્દ્ર. ઃ ઓઘનિર્યુક્તિ-૮૭ : ટીકાર્થ : રસ્તામાં ખધ્ધાદાનિક એટલે કે સમૃદ્ધ ગામ આવે, એટલે ત્યાં સારી સારી ગોચરી મેળવવાની લસાથી સાધુ મુખ્ય માર્ગ છોડી ગામના માર્ગે આગળ વધે. ગામમાં પણ ગોચરીનો સમય ન થયો હોય તો અપ્રાપ્ત વેલા છે, માટે રાહ જુએ. પછી દૂધ વહોરે. અને એમાં ઉપર બતાવ્યા પ્રમાણે ઝાડા થઈ જવા વગેરે બધા જ દોષો લાગવાના. णं स स्स आ नि.-८७ म हा वा ।। ३८१ ।।
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy