________________
श्री सोधનિર્યુક્તિ
॥ ३८० ॥
णं
ט
वृत्ति :
ओ.नि.भा. :
UT
अथ प्रथमोपनयोपदर्शनायाह -
जह नरवणो आणं अइक्कमंता पमायदोसेणं ।
पावंति बंधवहरोहछिज्जमरणावसाणाई ॥ ४५॥
तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पावंति दुग्गइप विणिवायसहस्सकोडीओ ॥ ४६ ॥
यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण - अज्ञानदोषेण प्राप्नुवन्ति । बन्धो निगडादिभिः, वधः - कशादिताडनं, भ रोधो गमनस्य व्याघातः, छेदो हस्तादेः, मरणावसानानि दुःखानि प्राप्नुवन्ति । तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः अज्ञानं स एव दोषस्तेन प्राप्नुवन्ति दुर्गतिपथे विनिपातानां दुःखानां सहस्रकोटीः ।
ચન્દ્ર. ઃ ભાષ્યકાર પહેલા ખરાબ દૃષ્ટાન્તનો ઉપનય દેખાડવા માટે કહે છે કે –
ओधनियुक्ति-भाष्य- ४५-४६ : गाशार्थ : प्रेम प्रभाह घोषथी राभनी आज्ञाने खोणंगनाराजी बंध, वध, देह, छेहन, મરણ સુધીના દુ:ખોને પામે છે, તેમ પ્રમાદદોષથી જિનવરોની આજ્ઞાને ઓળંગનારાઓ દુર્ગતિમાર્ગમાં હજારો કરોડો દુઃખોને
तथ
स
मला ४५-४६
व
ear
म
हा
वा ॥ ३८० ॥