SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्री सोधનિર્યુક્તિ ॥ ३८० ॥ णं ט वृत्ति : ओ.नि.भा. : UT अथ प्रथमोपनयोपदर्शनायाह - जह नरवणो आणं अइक्कमंता पमायदोसेणं । पावंति बंधवहरोहछिज्जमरणावसाणाई ॥ ४५॥ तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पावंति दुग्गइप विणिवायसहस्सकोडीओ ॥ ४६ ॥ यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण - अज्ञानदोषेण प्राप्नुवन्ति । बन्धो निगडादिभिः, वधः - कशादिताडनं, भ रोधो गमनस्य व्याघातः, छेदो हस्तादेः, मरणावसानानि दुःखानि प्राप्नुवन्ति । तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः अज्ञानं स एव दोषस्तेन प्राप्नुवन्ति दुर्गतिपथे विनिपातानां दुःखानां सहस्रकोटीः । ચન્દ્ર. ઃ ભાષ્યકાર પહેલા ખરાબ દૃષ્ટાન્તનો ઉપનય દેખાડવા માટે કહે છે કે – ओधनियुक्ति-भाष्य- ४५-४६ : गाशार्थ : प्रेम प्रभाह घोषथी राभनी आज्ञाने खोणंगनाराजी बंध, वध, देह, छेहन, મરણ સુધીના દુ:ખોને પામે છે, તેમ પ્રમાદદોષથી જિનવરોની આજ્ઞાને ઓળંગનારાઓ દુર્ગતિમાર્ગમાં હજારો કરોડો દુઃખોને तथ स मला ४५-४६ व ear म हा वा ॥ ३८० ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy