SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्री सोधનિર્યુક્તિ ॥ ७८॥ स (भा.-४४ ओ.नि.भा. : रणो तणघरकरणं सचित्तकम्मं च गामसामिस्स । दोण्हंपि दंडकरणं विवरीयऽण्णेणुवणओ उ ॥४४॥ राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः । 'द्वयोरपि' ग्रामेयकग्रामस्वामिनोर्दण्डकरणं-दण्डः कृतः । एवं तीर्थकराज्ञातिक्रमे द्वयोरप्याचार्यसाध्वोः संसारदण्ड इति । 'विवरीयण्णेणुवणओ उत्ति उक्ताद्योऽन्यः स विपरीतस्तेन विपरीतेनान्येनाख्यानकेनोपनयः कर्त्तव्यः । अण्णेहिं गामिल्लएहिं चिंति-भोइयस्स सुन्दरतरं कतिल्लयं घरं, एवं चेव | नरवइस्स होउ । गए णरवइंमि भोइयस्स चेव होहित्ति, भोइयस्सवि तणकुडी कया । राया पत्तो दृटुं भणति-कहं भो | एगदिवसेणमिमं भवणं कयं? ते भणंति-अम्हेहिं एयं कयं, एयं दलियं भोइयस्स कए आणीयं, तेण तुज्झ घरं कयं, भ भोइयस्सवि तणकुडी कया इमं । ताहे रण्णा तुडेण सो गामो अकरदाओ कओ, भोइओऽवि संपूइओ, अन्नो अ से | गामो दिण्णो । "एवं तित्थयराणमाणं करितेणं आयरिआणं चेव कया आणा। यन्द्र. : मोधनियुजित-भाष्य-४४ : uथार्थ : २घासघ२ ४२. माना स्वाभानु त्रिवाणु २. बेयने દંડ કરવો. વિપરીત દષ્ટાન્તમાં અન્ય વડે ઉપનય કરવો. ટીકાર્થ : રાજાનું તૃણગૃહ કરાયું અને ગામસ્વામીનું ચિત્રકર્મવાળું કરાયું. રાજાએ ગામવાસીઓને અને ગામસ્વામીને / ૩૭૮ || म
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy