SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीमधि-त्यु नियुजित ण ॥39१॥ संभावनेऽपिशब्दः, किं संभावयति ?-'देउलिअ' त्ति देवकुलपरिपालका वेषमात्रधारिण-स्तेऽपि ग्लानाः सन्तः स्थ परिचरणीयाः । 'खरंटण 'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुत धर्मे उद्यम कुरुत । 'जयण'त्ति यतनया कर्तव्यं यथा संयमलाञ्छना न स्यात् । 'उवएसो 'त्ति उपदेशं वा क्रियाविषयं ददाति । 'अविसेस'त्ति, न यस्मिन् विषये साधुनिण्हावकविशेषो ज्ञायते तस्मिन् 'निण्हगाणंपि( णवि)' निण्हावकानामपि यतनया परिचरणं करोति । अथ निण्हावकग्लान एवं ब्रूयात् 'न एस अम्हं त्ति योऽयं प्राधूर्णक आयातो नैषोऽस्मत्सजातीय इति, ततो गमनं करोति स साधुरिति । भा.-४० यन्द्र. : "पंचण्हवि" म अपि ००६ , तेना अर्थन पाउताछ मोधनियुजित-भाष्य-४० : थार्थ : अपि श०६ संभावनामा छ. हेसिने पटना, यतना, उपहेश ४२वो નિનવોમાં પણ આ બધું સરખું જ છે. “આ અમારો નથી” એમ કહ્યા પછી ગમન. टार्थ : पंचण्हवि मां अपि श०६ छ, ते संभावना-शस्यता विवाम छे. प्रश्न : शुं संभावना ४२वानी छ ? સમાધાન : “દેવકુલના પરિપાલક, માટે જ વેષમાત્ર ધારી જે સાધુઓ હોય તેઓ પણ જો ગ્લાન થાય તો તેમની સેવા ॥ 39१॥ For
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy