________________
ס
मो
શ્રી ઓઘ- ટ્યુ નિર્યુક્તિ
॥ ३४४ ॥
म
આમ વૈદ્ય ચાર પ્રકારના ઉપદેશ આપે અને વૈયાવચ્ચીએ એજ પ્રમાણે ઉપર કહ્યું તેમ ગ્લાનની ચારેય પ્રકારે સાચવણી
२वी.
ओ. नि. : कारणिए हट्ठपेसे गमणणुलोमेण तेण सह गच्छे ।
निक्कारणिअ खरंटण बिइज्ज संघाडए गमणं ॥ ७६ ॥
ण
ID
एवमसौ ग्लानो यदि कारणिको भवति, ततः 'हट्ट'त्ति दृढीभूतः 'पेसे 'त्ति प्रेषणीयः । अथ ग्लानस्यापि स्म नि.७६ | अनुकूलमेव गन्तव्यं भवति ततः 'गमणणुलोमेण' हेतुना तेन ग्लानेन सह गच्छेत्, उक्तः साम्भोगिकः ग्लान एकः भकारणिकः, असाम्भोगिकग्लानकारणिकैककोऽप्येवमेव दृष्टव्य इति । अथ निष्कारणिक एको ग्लान इति ततः भ 'निक्कारणिअ खरंटण 'त्ति निष्कारणिकस्य ग्लानस्य खरण्टणा- प्रवचनोपदेशपूर्वकं परुषभणनमिति । खरण्टितश्च द्वितीय आ आत्मनः क्रियत इति । ततश्चैवं सङ्घाटके सति 'गमणं 'ति गमनं कर्त्तव्यमिति साम्भोगिकासाम्भोगिकसंयत एकानेककारणिक-निष्कारणिकयतनोक्ता ।
ם
ચન્દ્ર. : ઓઘનિર્યુક્તિ-૭૬ : ગાથાર્થ : (ગ્લાન જો) કારણિક હોય તો એ સાજો થયે છતેં મોક્લી આપવો. જો પોતાના રસ્તે જ એ ગ્લાનને જવાનું હોય તો સ્વયં તેની સાથે જાય. જો ગ્લાન નિષ્કારણિક હોય તો ઠપકો આપવો. એને પોતાનો
स
331
भ
हा
a11 388 11