SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ס मो શ્રી ઓઘ- ટ્યુ નિર્યુક્તિ ॥ ३४४ ॥ म આમ વૈદ્ય ચાર પ્રકારના ઉપદેશ આપે અને વૈયાવચ્ચીએ એજ પ્રમાણે ઉપર કહ્યું તેમ ગ્લાનની ચારેય પ્રકારે સાચવણી २वी. ओ. नि. : कारणिए हट्ठपेसे गमणणुलोमेण तेण सह गच्छे । निक्कारणिअ खरंटण बिइज्ज संघाडए गमणं ॥ ७६ ॥ ण ID एवमसौ ग्लानो यदि कारणिको भवति, ततः 'हट्ट'त्ति दृढीभूतः 'पेसे 'त्ति प्रेषणीयः । अथ ग्लानस्यापि स्म नि.७६ | अनुकूलमेव गन्तव्यं भवति ततः 'गमणणुलोमेण' हेतुना तेन ग्लानेन सह गच्छेत्, उक्तः साम्भोगिकः ग्लान एकः भकारणिकः, असाम्भोगिकग्लानकारणिकैककोऽप्येवमेव दृष्टव्य इति । अथ निष्कारणिक एको ग्लान इति ततः भ 'निक्कारणिअ खरंटण 'त्ति निष्कारणिकस्य ग्लानस्य खरण्टणा- प्रवचनोपदेशपूर्वकं परुषभणनमिति । खरण्टितश्च द्वितीय आ आत्मनः क्रियत इति । ततश्चैवं सङ्घाटके सति 'गमणं 'ति गमनं कर्त्तव्यमिति साम्भोगिकासाम्भोगिकसंयत एकानेककारणिक-निष्कारणिकयतनोक्ता । ם ચન્દ્ર. : ઓઘનિર્યુક્તિ-૭૬ : ગાથાર્થ : (ગ્લાન જો) કારણિક હોય તો એ સાજો થયે છતેં મોક્લી આપવો. જો પોતાના રસ્તે જ એ ગ્લાનને જવાનું હોય તો સ્વયં તેની સાથે જાય. જો ગ્લાન નિષ્કારણિક હોય તો ઠપકો આપવો. એને પોતાનો स 331 भ हा a11 388 11
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy