________________
नि.-७२
श्री.मोध-त्यु
માટે ઉભા થવાનો કે ઉભા ન થવાનો દોષ લાગે જ નહિ. નિર્યુક્તિ આમ ગ્લાનને માટે વૈદ્યને શી રીતે પૃચ્છા કરવી? એની યતના કુલ ૯ બાબતો દ્વારા બતાવી. । उ३४॥
वृत्ति : कियन्तं पुनः कालं तेन साधुना ग्लानस्य परिचरणं कर्त्तव्यमित्याह - । ओ.नि. : पढमावियारजोग्गं नाउं गच्छे बिइज्जए दिण्णे ।
एमेव अण्णसंभोईयाण अण्णाए वसहीए ॥७२॥ ____ 'पढम 'त्ति यावत्प्रथमालिकां करोति तां चात्मनः स्वयमेवानयितुं समर्थःसंवृत्तः, 'वियारजोग्गं 'ति । बहिर्भूमिगमनयोग्यो जात इति, एवं ज्ञात्वा गच्छेत्, कथं ?, द्वितीये सहाये दत्ते सति । अथ नास्ति सहायस्तत एक एव भ व्रजति । एष तावत्साम्भोगिकान् प्राप्य विधिरुक्तः । इदानीमन्यसाम्भोगिकविधिमतिदिशन्नाह-एवमेवान्य-- साम्भोगिकग्लानस्यापि विधिः, किन्तु 'अण्णाए वसहीए' त्ति अन्यस्यां वसतौ व्यवस्थितेन ग्लानपरिचरणाविधि: कार्यः । अयमपरो विशेषः - ४२असाम्भोगिकसकाशं प्रविशता तदनाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादि साम्भोगिके ष्विव सर्वं कर्त्तव्यमिति, तदनाक्रान्तभूभागे चोपकरणं स्थापयति, मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति ।
PRONE
॥
३४॥