SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ म श्री मोध (પ્રાસુકનો અર્થ અચિત્ત પણ થાય અને ક્યાંક નિર્દોષ પણ થાય. યથાયોગ્ય અર્થ ઘટાવવો.) નિર્યુક્તિ - मा भोटी द्वारा छे. ॥ १५॥ वृत्ति : तत्रैहिकगुणद्वारप्रतिपादनायाह पडिदारगाहा - ओ.नि. : इहलोइआ पवित्ती पासणया तेसि संखडी सड्ढा । परलोइआ गिलाणे चेइय वाई य पडिणीए ॥६४॥ नि.-६४ ___'इहलोइ'त्ति द्वारपरामर्शः, प्रविष्टस्य तस्यायं गुणो भवति-यानभिसन्धाय प्रवृत्तस्तदीयां कदाचित्तत्र वार्ता भलभते-यथा ततो निर्गत्यैतेऽधुनाऽमुकत्र तिष्ठन्तीति, एतदुक्तं भवति-मासकल्परिसमाप्तौ ते कदाचित्तत्रैवायाताः स्युः, भ ततश्चैतेषां साधूनां पश्यत्ता-दर्शनं भवतीति तत्रैव कार्यपरिसमाप्तिः स्यात्, तथा कदाचित्तत्र संखडी भवति, ततश्च भक्तं । गृहीत्वा व्रजतः कालक्षेपो न भवति, शीघ्रं चाभीष्टं ग्रामं प्राप्नोति । तत्र वा प्रविष्टस्य श्राद्धः-श्रावकः कश्चिद्भवति, तद्गृहात्पर्युषितभक्तमादाय व्रजति । एते प्रविष्टस्यैहिकगुणाः । अथेतरे 'परलोइआ' इति द्वारपरामर्शः। 'गिलाण'त्ति कदाचित्तत्र प्रविष्ट इदं श्रृणुयात् यदुतात्र ग्लान आस्ते, ततश्च तत्परिपालनं कार्य, परिपालने च कथं न पारलौकिका गुणा इति, 'जो गिलाणं पडियर से मं पडिअरति, जो मं पडिअर सो गिलाणं पडियरति 'त्ति वचनप्रामाण्यात् । वी॥ १५॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy