________________
श्री मोघનિર્યુક્તિ
॥ २१०॥
वृत्ति : तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात्, आह च - ओ.नि. : सुक्कोल्ल उल्लगमणे विराहणा दुविह सिग्गखुप्पते ।
सुक्खेणवि धूलीए ते दोसा भट्ठिए गमणं ॥२४॥ शुष्कः-३२चिक्खल्ल आर्द्रश्चेति । तत्रानयोः शष्कायोः शष्केन गन्तव्यम्, किं कारणं ?, यत आर्द्रगमने विराधना 1 द्विविधा भवति, आत्मसंयमयोः, तत्रात्मविराधना कण्टकादिवेधात्, इतरा तु त्रसादिपीडनात् । इदानी विराधनाऽधिकदोषदर्शनायाह 'सिग्गखुप्पंते' 'सिग्गउत्ति श्रमो भवति, 'खुप्पंते 'त्ति कर्दम एव निमज्जति । तत्र
नि.-२४ शुष्केन पथा गमनमभ्यनुज्ञातमासीत, तेनापि न गन्तव्यं यद्यसौ धूलीबहलो भवति मार्गः । किं कारणं ?, यतो धुलीबहलेनापि पथा गच्छतस्त एव दोषाः । के च ते ?, संयमविराधना आत्मविराधना च । तत्रात्मविराधना अक्ष्णोधूलिः ग प्रविशति, निमज्जन श्रान्तश्च भवति, उपकरणं च मलिनीभवति, तत्र यापकरणप्रक्षालनं करोत्यसामाचारी, अथ न क्षालयति प्रवचनहीलना स्यात् । अत उच्यते 'भट्टिए गमणं'ति, भ्राष्ट्या भुवा गन्तव्यं-रजोरहितया तु गन्तव्यमिति ।
यन्द्र. : मामा मामीमा से पृथ्वीय बताव्यो, ते ४ पृथ्वीय प्रा२नो खोय : (१) शु५ (२) भाद्र (६१ वो)
वा॥ २१०॥
BETE