________________
श्रीमोध
નિર્યુક્તિ
॥१॥
णमोत्थु णं समणस्स भगवओ महावीरस्स
॥ अहम् ॥ सिद्धान्तमहोदधि-सच्चारित्रचूडामणि-कर्मसाहित्यनिपुणमतित्रिशतमुनिगणाधिपति-पूज्यपाद श्री प्रेमसूरीश्वरेभ्यो नमः
चतुर्दशपूर्वधरश्रुतकेवलिश्रीमद्भद्रबाहुस्वामिभिरु द्धृता अखण्डपाण्डित्ययुतश्रीद्रोणाचार्यकृतविवृतियुता श्री ओघ नियुक्तिः
ઓઘનિર્યુક્તિ ओ.नि. : णमो अरहंताणं, नमो सिद्धाणं, णमो आयरियाणं,
णमो उवज्झायाणं णमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥१॥