SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ BE श्री मोध-त्यु यतना. सवित्त, अयित्त, मिश्र मेथी 8वी. નિર્યુક્તિ બાકીના તેલ-વાયુ-વનસ્પતિ અને ત્રસમાં સચિત્ત-અચિત્ત-મિશ્ર એમ ત્રણ ભેદથી યતના જાણવી. આ મહાદ્વારગાથાનો સમુદાયાર્થ થયો. ॥ १८४॥ (ટૂંકમાં વિહારમાં માર્ગપૃચ્છાની વિધિ અને ષકાય યતનાની વિધિ વિસ્તારથી બતાવવાની છે.) वृत्ति : अथाद्यद्वारावयवार्थप्रतिपादनार्थमाह - नि.-१६ ओ.नि. : पुरिसो इत्थिनपुंसग इक्केक्को थेर मज्झिमो तरुणो । साहम्मि अन्नधम्मिअगिहत्थद्गअप्पणो तइओ ॥१६॥ यदुक्तं अनन्तरगाथायां 'पुच्छाए 'त्ति पृच्छायां त्रितयं सम्भवति, तदाह पुरुषः स्त्री नपुंसकं चेति । यदुक्तं त्रयस्त्रिका ओ तदर्शयन्नाह-एकैकः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नवविधोऽपि कदाचित्सार्मिकः स्यात्कदाचित्तु नवविधोऽप्यन्यधार्मिकः स्यादिति । समाने धर्मे वर्त्तत इति सार्मिकः-श्रावकः श्राविका नपुंसकं श्रावकं च । अन्यधार्मिको मिथ्यादृष्टिः । कियन्तः पुनस्तेन गच्छता पन्थानं प्रष्टव्या इत्यत आह-'गिहत्थदुग'त्ति, साधर्मिकगृहस्थद्वयं प्रच्छनीयं, अन्यधार्मिकगृहस्थद्वयं वा । 'अप्पणो ततिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति । एष बी॥ १
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy