SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ ॥ १४५॥ (भा.-२७ હવે આવું થાય, ત્યાં શું કરવું ? એ કહે છે કે જે કોઈ પણ સાધુ - જયાં રહેલો છતાં આ વાત સાંભળે, તે ત્યાંથી જ ભાગી જાય. આ રીતે એકાકી થાય (સાધુને ખબર હોય કે આ તો ખરેખર માલવો આવી પડ્યા જ નથી, તો તો ભાગવાની જરૂર નથી પણ એ ખબર ન હોવાથી ‘આ ખરેખર સાચું હોય તો ?’ એમ સમજી ભાગવું જ પડે.). (प्राकृत स्पष्ट छ.) वृत्ति : अधुना यदुक्तं राजभयद्वारे 'वायनिमित्तं च सो पओसिज्जत्ति तद्व्याचिख्यासुराहओ.नि.भा. : तस्स पंडियमाणस्स बुद्धिलस्स दुरप्पणो । मुद्धं पाएण अक्कम्म, वाई वाउरिवागओ ॥२७॥ आह चोदकः-शोभनं स्थानं एतद् व्याख्यायाः, ननु क्षुभितद्वारेणान्तरितत्वात्कोऽयं प्रकार: ? इति, अत्रोच्यते नियुक्तिग्रन्थवशाददोषः । यतोऽत्रैकगाथया 'अंतेउर' इत्यादिकया राजभयक्षुभितद्वारे उक्ते ततस्तत्रानवसरत्वादिहैव युक्ता व्याख्या, 'तस्स'त्ति तस्य राज्ञो भयहेतोः, कथंभूतस्य ?-'पण्डितमानिनः' पण्डितंमन्यस्य पण्डितमात्मानं मन्यते स एवंमन्यो, ज्ञानलवदुर्विदग्धत्वात् । बुद्धिं लातीति बुद्धिलो बुद्धिलस्य, 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीकत्वाइष्ट आत्मा यस्य स तथा तस्य । किमित्याह-'मूर्द्धानं' उत्तमाङ्गं पादेनाक्रम्य 'वादी' वादलब्धिसंपन्नः साधुर्वायुरिवागत:-अभीष्टं स्थान प्राप्त इत्यक्षरार्थः । समुदायार्थस्तु-स राजा पण्डितंमन्यतया दर्शनं निन्दति, तद्वादी वा तत बुद्धिलो बुद्धिलमा पादेनाक्रम्य वादीहात, तद्वादी वा । चा।। १४५॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy