SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्री मोध- त्यु नियुजित ॥ १३४॥ ओ.नि.भा. : एमेव य ओमम्मि वि भेओ उ अलंभि गोणिदिदंतो । 'एवमेवे 'ति अनेनैव प्रकारेणावमद्वारमपि व्याख्येयं, यथाऽशिवद्वारं व्याख्यातं, यो विधिरशिवद्वारे सोऽत्रापीत्यर्थः। चशब्दो बहुसादृश्यप्रतिपादनार्थः । अवमे-दुर्भिक्षे, अपिशब्दः सादृश्यसम्भावने, तदुच्यते-'संवच्छरबारसएण होहिति ओमंति ता तओ निति' इत्यादि । भेदनं-भेदः एकैकता, तुशब्द एवकारार्थः, कस्मिन्पुनरसौ भवतीत्याह-अलाभे भवति, अप्राप्तावाहारस्येत्यर्थः । यदेको लभते तद्द्वावपि, द्वौ वा दृष्ट्वा न किञ्चिद्ददाति, एकैक एव लभते इत्येवमादेरेकाकिता। अत्र दृष्टान्तमाह-'गोणिदिटुंतो' गोदृष्टांतः, यथा संहतानां गवां स्वल्पे तृणोदके न तृप्तिः, पृथग्भूतानां स्यात्, तथेहापीति । ओमोयरियाएवि एसेव कमो, बारसहिं संवच्छरेहिं आरद्धं जाहे पारं न पाविति ताहे गणभेयं करेंति, नाणत्तंगिलाणो न तहा परिहरिज्जइ । एत्थ गोणिदिद्रुतो कायव्वो, अल्पं गोब्राह्मणं नंदति, एवं ओमेणवि एगागिओ दिट्टो ॥ दारं ॥ PEESE मा.-२३ TEENDS ચન્દ્ર, : આમ અશિવમાં જે રીતે એકાકી થાય, તે વાત બતાવી. હવે ‘દુકાળ” એ જે દ્વાર બતાવેલું તેનું વ્યાખ્યાન કરવા માટે દ્વારગાથાનો અડધો ભાગ કહે છે. वी॥१४॥ ભાષ્ય - ૨૩ પૂર્વાર્ધ : ટીકર્થ: આ જ પ્રકારે દુકાળ દ્વારની પણ વ્યાખ્યા કરી લેવી, એટલે કે અશિદ્વારમાં જે વિધિ |
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy