SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श श्रीमोध-त्यु નિયુક્તિ ॥ १॥ म - 600 એ બધા અસાધારણ નામોના ઉદ્ઘાટન=ઉચ્ચારણ દ્વારા જ અરિહંતાદિને વંદનાદિની ક્રિયા પ્રતિપાદિત કરી જ દીધી છે. તે આ પ્રમાણે - અશોકાદિ આઠ મોટા પ્રતિહાર્ય વગેરે રૂપ પૂજાને જે યોગ્ય હોય તે અરિહંત કહેવાય. એટલે આ અરિહંત શબ્દ | 43 मेनी स्तवन २००४ छ. मेम चउदसपूव्वधरे... वगैरे शोभा ५९ सम से. मह प्रसंगधी मावी ५ मा य[ 43 सयु. वृत्ति : प्रकृतं प्रस्तुमः-'पडिलेहणं' इति, 'लिख-अक्षरविन्यासे' प्रतिलेखनं प्रतिलेखना तां वक्ष्ये इति, एतदुक्तं भवति-आगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्प्रतिलेखकं प्रतिलेखनीयं च वक्ष्ये । स्स अथवाऽनेकाकारां प्रतिलेखनां वक्ष्ये, उपाधिभेदात् । 'पिंडंति पिण्डनं पिण्ड:-सङ्घातरूपस्तं पिण्डं, वक्ष्य इति प्रत्येकं | मीलनीय, भिक्षाशोधिमित्यर्थः । 'उपधिप्रमाणं' इति उपदधातीत्युपधिः, उप-सामीप्येन संयमं धारयति पोषयति चेत्यर्थः। स च पात्रादिरूपस्तस्य प्रमाणं द्विधा तच्च गणनाप्रमाणं प्रमाणप्रमाणं च । 'अणाययणवज्ज' इति नायतनमनायतनं तद्वयं त्याज्यमित्येतच्च वक्ष्ये । अथवा अनायतनवय॑मायतनं, तदायतनं वक्ष्ये । तच्चानायतनं स्त्रीपशुपण्डकसंसक्तं यद्वर्त्तते, तद्विपरीतमायतनम् । 'पडिसेवणं' इति प्रतीपा सेवना प्रतिसेवना, एतदुक्तं भवतिसंयमानुष्ठानात्प्रतीपमसंयमा-नुष्ठानं तदासेवना ताम् । 'आलोयण'त्ति आलोचनमालोचना अपराधमर्यादया लोचनंदर्शनमाचार्यादेशलोचनेत्य-भिधीयते, किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण 'विशोधि:' ॥ १॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy