SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अथापरो द्वितीयः पुरुषजातः पुरुष इति, अथ कश्चित्पुरुषो दक्षिणदिग्भागादागत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा पश्यति पद्मं, तीरस्थश्च तं पूर्वस्थितं पुरुषमेकं पश्यति, तीराद् भ्रष्टं पद्ममप्राप्तं उभयभ्रष्टं दृष्ट्वा स द्वितीयपुरुषस्तमेवं वदेत्, 'अहो खेदें' 'णं वाक्यालंकारे' योऽयं कर्दमे निमग्नः पुरुषः सो अखेदज्ञो अकुशलो अपंडितो अव्यक्तो अमेधावी बालो मूर्खः न मार्गस्थो नो मार्गज्ञः नो मार्गस्य गतिपराक्रमज्ञः, यस्मादेष पुरुष: कुशल इति उक्त्वा पद्ममुत्क्षेप्स्यामीत्येवं प्रतिज्ञां कृतवान्, न चैतत् पद्ममेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यते इति ततः अहमंसी इत्यादि अहमेव अस्य पुण्डरीकस्य उत्क्षेपणे कुशल इति भावः, शेषं सुगमं ॥७॥ अहावरे तच्चे पुरिसजाए, अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पुक्खरिणिं, तीसे पुक्खरिणीए तीरें ठिच्चा पासादीअं एगं महं पउमवरपुंडरीअं अणुपुव्वट्ठिअं जाव पडिरूवं, पुरिसजाए पासइ, पहीणे तीरं, अपत्ते पउमवरपुंडरीअं णो हव्वाए णो पाराए जाव सेयंसि विसन्ने, तणं से पुरिसे एवं वदासी, अहो णं इमे पुरिसा अखेयन्ना अकुशला अपंडिआ अविअत्ता अहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू, जण्णं एते पुरिसा एवं मन्ने अम्हे तं पउमवरपुंडरीअं उण्णिक्खिस्सामो, णो अ खलु एयं पउमवरपुंडरीअं एवं उन्निक्खेयव्वं, (१) P " मुर्ख” इति नास्ति ( २ ) B तीरं 11311
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy