________________
आचा. प्रदी.
१।९।४
RECRUAAAAबलक
'सयमेव'त्ति स्वयमेवात्मना तत्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः संस्तीर्थप्रवर्तनायोधतवान् . 'आयतजोगंति आत्मशुद्भया कर्मक्षयोपशमादिरूपतयाऽऽयतयोगं सुप्रणिहितमनोवाकायात्मकं विधाय विषयकषायाधपशमादभिनिवृत्तः'-शीतीभूतः, अमायावी-मायारहितः, यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः, तिमृभिर्गुप्तिभिर्गुप्तश्चासीत. ॥१०९॥
एस विही अणुक्कतो माहणेण मतीमता। बहुसो अपडिण्णेणं भगवया एवं रीयति ॥११०।। त्ति बेमि ।
॥ओहाणसुयं नषमज्झयणं समतं ॥ है ॥'ब्रह्मचर्याणि' आचाराङ्गस्य प्रथमः श्रुतस्कन्धः समाप्तः॥ 'एस विही' एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्त:-अनुष्ठित आसेवनापरिज्ञया सेवितः, केन ? श्रीवर्धमानस्वामिना मतिमता-ज्ञानचतुष्टयान्वितेन बहुश:-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि साधुरनेनैव भगवदाचीर्णेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते, इतिरधिकारसमाप्तौ, ब्रवी. मीति सुधर्मस्वामी जम्बूस्वामिने कथयति ।।११०॥ १०मादिभिनिवृत्तः-पा० । २ अप्तिभिश्च गुरु-पा० ।
SLEEGAAAAAA
॥४६५॥