________________
श६४
आचा० प्रदी.
RRRRe========
भोजनादिना करिष्ये ? भुक्तमप्यनेकशः संसारे पर्यटता तथापि तृप्ति भूत , [तत] किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा विदित्वाऽप्येवं' ततो मातरं--जननीं पितरं-जनयितारं हित्वा-त्यक्त्वा ज्ञातयः-पूर्वापरसम्बन्धिनः स्वजनास्तान् परित्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिः तं, किम्भूताः ? वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय विविधैरुपायैहिंसा न विद्यते अविहिंसाः, शोभनं व्रतं येषां ते सुव्रताः, इन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय पूर्व पश्चात् पश्य-निभालय दीनान्-श्रगालत्वविहारिणः पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत, किमिति दीना भवन्ति यतो 'वसट्टा' वशा इन्द्रियविषयकषायाणां तत आर्ताः, कातराः परीषहोपनिपाते सति, के ते ? जनाः, 'लूसगा' लूषका व्रतानां विध्वंसका भवन्ति । ___ 'अहमेगेसिं' एकेषां-भग्नप्रतिज्ञानां श्लोकः-अश्लाघारूपः पापको भवेत् , स्वपक्षात् परपक्षाद्वा महत्ययश कीर्तिर्भवति, 'से समणविभंते' सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह ।
किन--पश्यत ययं कर्मसामयम एके समन्वागतरुद्यक्तविहारिभिः सह वसन्तोऽप्यसमन्वागताः शीतलविहारिणः, तथा नममानैः-संयमानुष्ठानेन विनयवद्भिः अनममाना-निर्पणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः।
एवम्भूतान् अभिसमेत्य-ज्ञात्वा किं कर्त्तव्यम् ? 'पंडिते मेहावी' पण्डितः-वं ज्ञातज्ञेयो मेधावी-मर्यादाव्यवस्थितो १ उदित्वाऽप्येव-०।
SSSSSSSSSCRIBE
|॥३६४॥