________________
१।६।१
%
%
%
%
॥ अथ धूताख्यं षष्ठमध्ययनम् ॥ उक्तं पश्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्मधूननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यते ।
अस्योद्देशकार्थाधिकारो यथा-प्रथमोद्देशके स्वजनानां विधूननमित्ययमर्थाधिकारः १॥ द्वितीये-कर्मणां विधृननम् २।। तृतीये-उपकरण-शरीराणां विधूननम् ३॥ चतुर्थे-गौरवत्रिकस्य विधूननम् ।। पञ्चमे-उपसर्गाः सन्माननानि च यथा साधुभिर्विधूतानि तथा प्रतिपाद्यत इत्याधिकारः ५। अथाध्ययनार्थस्य नामनिक्षेपं नियुक्तिकदाह
अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य ।
जो विहुणइ कम्माइं भावधुयं तं वियाणाहि ॥१॥ [आ. नि. गाथा २५१] एतद्भावधूतमिह प्रतिपाद्यत इति धूताध्ययनस्य नामनिक्षेपं प्रतिपाद्याथ सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
%
%
%
9%%
॥३२७॥