________________
श्रीओघ
|षेवणका
आलोयणा उ दुविहा मूलगुणे चेव उत्तरगुणे य । एक्केका चउकन्ना दुवग्ग सिद्धावसाणा य ॥ ७९०॥ मूलोत्तरप्रनियुक्तिः
आलोचना च द्विविधा-मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका-मूलगुणालोचना उत्तरगुणा- तिषेवा नि. द्रोणीया दालोचना च चतुष्कर्णा भवति 'दुवग्ग'त्ति द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यों द्वितीयश्चा- ७८७ प्रतिवृत्तिः लोचकः साधुः एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्तिनी द्वितीया तस्या एव या आलो-IP चयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति, अथवा एकैका मूलगुणे उत्तरगुणे च चतुष्कर्णा द्वयोश्च साधुसाध्वी
र्थिकाः नि. ॥२२५॥ वर्गयोर्मिलितयोरष्टकर्णा भवति, कथम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा
७८८आलो
चनातदेका भवति, सामान्यसाध्वी वा यद्यालोचयति तदाऽप्यष्टकणैवेति, अहवा छकन्ना होजा यदा वुड्डो आयरिओ हवइ तदा
र्थिका नि. एगस्सवि साहुणीदुगं आलोएइ एवं छकन्ना हवति, सबहा साहुणीए अप्पबितियाए आलोएअब न उएगागिणीएत्ति । एवं|8-ve तावदुत्सर्गत आचार्याय आलोचयति, तदभावे सर्वदेशेषु निरूपयित्वा गीतार्थायालोचयितव्यं, एवं तावद्यावत्सिद्धानाम- विशुद्धिः प्यालोच्यते साधूनामभावे, ततश्चैवं सिद्धावसाना आलोचना दातव्येति । इदानीमालोचनाया एकार्थिकानि प्रतिपादयन्नाह- नि.७९२ | आलोयणा वियडणा सोही सम्भावदायणा चेव । निंदण गरिह विउट्टण सल्लुद्धरणंति एगहा ॥७९१॥
आलोचना विकटना शुद्धिः सद्भावदायणा जिंदणा गरहणा विउट्टणं सल्लुद्धरणं चेत्येकाथिकानीति । आलोचनाद्वारं समाप्तम्, इदानीं विशुद्धिद्वारव्याचिख्यासयाऽऽह
॥२२५॥ एत्तो सलुद्धरणं वुच्छामी धीरपुरिसपन्नत्तं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥७९२॥