________________
जत्थ नहरणाई छुब्भति, तथा 'चर्मच्छेदः' वर्द्धपट्टिका, यदिवा 'चर्मच्छेदनक' पिप्पलकादि, तथा 'पट्टे'त्ति योगपट्टकः चिलिमिली चेति, एतानि चर्मादीनि गुरोरौपग्रहिकोऽवधिर्भवतीति ।
जं चण्ण एवमादी तवसंजमसाहगं जहजणस्स । ओहाइरेगगहियं ओवग्गहियं वियाणाहि ॥७२९ ॥
यच्चान्यद्वस्तु, एवमादि उपानहादि, तपःसंयमयोः साधक यतिजनस्य ओघोपधेरतिरिक्तं गृहीतमौपग्रहिकं तद्विजानीहि । | इदानीं यदुक्तं 'यष्यादि औपग्रहिकं भवति साधूनां' तत्स्वरूपं प्रतिपादयन्नाह
लट्ठी आयपमाणा विलट्टि चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमेत्तो उ ॥ ७३०॥ | यष्टिरात्मप्रमाणा, वियष्टिरात्मप्रमाणाच्चतुर्भिरङ्गुलैन्यूना भवति, दण्डको 'बाहुप्रमाणः' स्कन्धप्रमाणः, विदण्डका कक्षाप्रमाणोऽन्या नालिका भवत्ति आत्मप्रमाणाच्चतुर्भिरङ्गलैरतिरिक्ता, तत्थ नालियाए जलथाओ गिज्झइ, लट्ठीए जवणिया बज्झइ, विलट्ठी कहचि उवस्सयबारघट्टणी होइ, दंडओ रिउवद्धे घेप्पति भिक्खं भमंतेहिं, विदंडओ वरिसाकाले घेप्पइ, जं सो लहुयरओ होइ कप्पस्स अभितरे कयओ निजइ जेण आउकाएण न फुसिजइत्ति । इदानीं यष्टिलक्षणप्रतिपादनायाह|एक्कप, पसंसंति, दुपवा कलहकारिया। तिपथा लाभसंपन्ना, चउपचा मारणंतिया ॥७३१॥ पंचपदा उ जा लट्ठी, पंथे कलहनिवारणी । छच्चपवा य आयको, सत्तपवा अरोगिया ॥ ७३२ ॥ चउरंगुलपइट्ठाणा, अटुंगुलसमूसिया । सत्तपना उ जा लट्ठी, मत्तागयनिवारिणी ॥७३३ ॥