________________
CASSACRORE
ततः प्रतिनिवर्तन्ते, कणयपरिमाणेच वक्ष्यति "तिपंचसत्तेव घिसिसिरवास" इत्येवमादिना, अथ तन्न वर्त्तते तदा कालग्रहणवेलाया जातायां दण्डधारी प्रविश्य गुरुसमीपे कथयति, यदुत कालग्रहणवेला वर्तते मा बोलं कुरुत अल्पशब्दैरवहितैश्च | भवितव्यं, अत्र च गण्डकदृष्टान्तः, यथा हिगण्डकः कस्मिंश्चित्कारणे आपने उत्कुरुटिकायामारुह्य घोषयति ग्रामे-इदं प्रत्यूपसि| कर्त्तव्यं, एवमसावपि दण्डधारी मणति यदुत कालग्रहणवेला वर्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तैर्भवितव्यमिति ।। | आघोसिए बहहिं सुयंमि सेसेसु निवडइ दंडो। अह तं बहूहिं न सुयं दंडिजइ गडओ ताहे ॥ ६४५॥ । । एवमाघोषिते सति दण्डधारिणा बहुभिश्च श्रुतं, शेषाश्च स्तोकास्तैन श्रुतं ततश्च तेषामुपरि दण्डो निपतति-सूत्रार्थकरणं नानुज्ञायते, अथेदृशं तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपतति-तस्यैव स्वाध्याय-15 निरोधः क्रियते, कथं गण्डकस्येव ?, यथा गण्डकेनाघोषिते बहुभिामणीकैः श्रुते सति यैः स्तोकैर्न श्रुतं ते दण्ड्यन्ते, अथाघोषिते स्तोकैः श्रुतं बहुभिर्न श्रुतं ततो गण्डके एव दण्डो निपततीति । कालो सञ्झा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलंति कालं चरिमदिसंवा असञ्झागं ॥६४६॥ ___तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्तिं व्रजतस्तथा ते कालं तुलयतः, एतदुक्तं भवतियथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपेक्षको, 'चरिमदिसं वा असञ्झार्ग ति चरिमा
पश्चिमा दिग् 'असन्ध्या' विगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृहन्ति । इदानीं किंविशिष्टेन पुनः कालः है प्रतिजागरणीयः? इत्यत आह