SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीओघ नियुक्तिः द्रोणीया वृत्तिः ॥१९३॥ एगंतमणावाए अचित्ते थंडिले गुरुवइट्टे । आलोए एगपुंजं तिहाणं सावणं कुजा ॥५९५॥ जातापारिलोभातिरेगगहिअंअहव असुडंतु उत्तरगुणहिं। एसावि होति जाया वोच्छं सि विहीऍ वोसिरणं ॥३०६॥ (भा०) ष्ठापनिका एगंतमणावाए अचित्ते थंडिले गुरुवइटे । आलोए दुन्नि पुंजी तिहाणं सावणं कुज्जा ॥ ५९६॥ नि. ५९४|- मूलगुणैः प्राणातिपातादिभिरशुद्धं यद्गृहीतं भक्तं पानक वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः ' जाताया टू |५९७ भा. ३०४-३०६ विधिना 'व्युत्सर्जन' परित्यागं । सा च जाता एवंविधे स्थण्डिले परिष्ठापनीया-एकान्ते 'अनापाते' लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे "अणावायमसंलोए" इत्येवमादिके 'आलोगे' समे भूभागे न गर्तादौ यत्र प्राघूर्णकादयः सुखेन पश्यन्ति, तत्र च तस्य भक्तस्य एकः 'पुंजः' राशिः क्रियते, पुनश्च 'त्रिस्थान' तिस्रो वाराः श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायेन व्युत्सृष्टमित्यस्य ज्ञापनार्थमिति । यत्पुनः। साधुना लोभातिरेकेण गुडादिद्रव्यं मूर्छया गृहीतं अथवा यदशुद्धमुत्तरगुणैः-आधाकर्मादिभिः, इयमपि भिक्षा जातेत्युच्यते| वक्ष्ये अस्या विधिना व्युत्सर्जनं-परित्यागम् । पूर्वार्द्ध सुगमं, केवलमत्र द्वौ पुञ्जौ क्रियेते-द्वौ राशीक्रियेते आलोके साधूनाम् । इदानीम् "अभिओगे"त्ति व्याख्यानयन्नाह ॥१९॥ दुविहो खलु अभिओगो दवे भावे य होइ नायबो । दमि होइ जोगो विज्जा मंता य भावंमि ॥५९७॥ द्विविधोऽभियोगो-द्रव्याभियोगो भावाभियोगश्च ज्ञातव्यः, तत्र द्रव्याभियोगो द्रव्यसंयोगजचूर्णस्तन्मिश्रः पिण्डोऽभियोगपिण्डः, स च परित्यजनीयः, भावाभियोगश्च विद्यया मन्त्रेणाभिमन्य पिण्डं ददाति स तादृशो भावाभियोगपिण्डः,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy