SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया. वृत्तिः नरूढं ग्लानादयनसि वा अहिंडमारणए होतएएवायं तुति अरवि भिक्षाम ॥१४३॥ FORTISAAASAASAASAS भवति तदा रूढे सति 'आणेइ तमेव दिणं ति तस्मिन्नेव दिवसे द्रवं-पानकमानयति 'रए' रङ्गयित्वा पात्रकं तदेवलेपपिण्डे अभत्तहित्ति उपोषित एवं करोति । अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात्ततः पात्रलेपना. ___ अभत्तट्टियाण दाउं अन्नेसिं वा अहिंडमाणाणं । हिंडेज असंथरणं असहू घेत्तुं अरइयं तु ॥ ३९२॥ 18 नि. अथ तत् पात्रकं न रूढं ग्लानादयश्च सीदन्ति सोऽपि वैयावृत्त्यकरस्ततो ये अभक्तार्थिकाः-उपवासिकाः साधवस्तेभ्यो ३८९-३९४ 'दत्त्वा' समर्प्य भिक्षार्थं व्रजति । 'अन्नेसिं वा अहिंडमाणाणं' अन्ये वा ये भिक्षां नाटन्ति तेषामहिण्डमानानां भोक्तृणां समर्प्य हिण्डते । 'असंथरणेत्ति ग्लानादीनामसंस्तरणे-असंतरणए होतए एवमसौ करोति । असहुत्ति अथासौ स्वयमेवासहिष्णुरुपवासं कर्तुं ततः 'घेत्तुं अरइयं तु'त्ति गृहीत्वाऽन्यसाधुसत्कं पात्रं 'अरइयं तु'त्ति अरञ्जितं तस्मिन् दिवसे पूर्वलि|समित्यर्थः, तद्गृहीत्वा हिण्डेत । यदा पुनरेवंविधः साधुर्नास्ति कश्चिद्यस्य तन्नवलेपं पात्रकं समर्प्य भिक्षामटति, आत्मना च त्रीणि पञ्चकाणि संवाहयितुं न शक्नोति, कानि त्रीणि ?, एक नवलेपं पात्रकं अन्यो भक्तपतगृहस्तृतीयमशुद्धार्थ मात्रक, तदा को विधिरित्यत आह न तरेजा जइ तिनी हिंडावेळ तओ अ छोरणं । उच्चण्णे हिंडइ अन्ने य दवं सि गेण्हंति ॥ ३९३ ॥ 'न तरेत्' न शक्नुयात् यदि त्रीणि पात्रकाणि हिण्डयितुं ततो नवलेपं पात्रक छारेण-भूतिना अवचूर्ण्य-गुण्डयित्वा ॥१४३॥ एकत्र प्रदेशे स्थापयित्वा हिण्डते । 'अन्ने यदवं सि गि हति'त्ति अन्ये साधवस्तदर्थ द्रवपानकं गृह्णन्ति । तथा च लेत्थारियाणि जाणि उ घगमाईणि तत्थ लेवेणं । संजमफाइनिमित्तं ताई भूमीइ गुंडेजा ॥ ३९४ ॥ ROCURGEOCOCCASSACROCC
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy