________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
-
॥१४२॥
XUSUSISAHA452
| उपलब्धाः एवमत्राप्युदकपृथिवीपदद्वयेन भङ्गकाः कर्त्तव्याः।दारं । इदानीं 'संपातिम'त्ति व्याख्यायते, तत्राह-संपाइमा लेपपिण्डे तसगणा' संपातिमशब्देन त्रसगणा उच्यन्ते, ते यदि भवन्ति ततो लेपो न ग्राह्यः, अत्र च भङ्गचतुष्कं भवति, तद्यथा-18 पात्रलेपना. |संपातिमेसु अप्पा पइडिओ भंडी य पइडिआ एगो १, तहा अप्पा संपातिमेसु पइडिओ न भंडी पइट्ठिआ बीओ २, अप्पा |
भा. २०६
२०९ न पइट्टिओ भंडी पइद्विआ तइओ ३, अप्पा न पइडिओ न भंडी पइडिआ चउत्थो ४, एसो सुद्धो । दारं । 'सामाए'त्ति
नि. ३८८ व्याख्यायते, तत्र च श्यामायां भङ्गचतुष्कं भवति, कथं ?, लेवो दिवा गहिओ अण्णंमि दिवसे लाइओ एगो भंगो १, दिवा गहिओ राईए लाइओ बिइओ २, राईए गहिओ दिवा लाइओ तइओ ३, राओ गहिओ राओ लाइओ चउत्थो भंगो ४, दारं । 'महावाए'त्ति व्याख्यायतेवामि वायमाणेसुसंपयमाणेसु वा तसगणेसुनाणुन्नायंगहणं अमियस्सयमा विगिंचणया ॥२०९॥ (भा०) ___ वायौ वाति संपतत्सु वा त्रसगणेषु नानुज्ञातं लेपस्य ग्रहणं । दारं । इदानीं महिका, सा च 'संपयमाणेसु वा तसगणेसु' इत्यनेन वाशब्देन व्याख्यातैव द्रष्टव्या, एतदुक्तं भवति-वाशब्दान्महिकायां च पतन्त्यां लेपो न ग्राह्यः। दारं । 'अमिय'त्ति व्याख्यायते-अमितस्य च प्रमाणाभ्यधिकस्य लेपस्य ग्रहणं न कार्य, यतः'मा विकिचणिय'त्ति |मा भूत् प्रभूतलेपस्य ग्रहणं विकिंचणं-त्यागस्तत्कृतो दोषो भविष्यतीति । दारं।
एयहोसविमुकं घेत्तुं छारेण अक्कमित्ताणं । चीरेण बंधिऊणं गुरुमूलपडिकमालोए ॥ ३८८ ॥ C ॥१४॥
SUSISAHAANSAARISANG