SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सत्तमो भाग्ने किंचिप्पूणो वहइ, इमं भणि होइ-सावपस्स पढमदिवसे दोहिं परहिं पोलिसी होइ अंगुलस्स सत्तमेण भागेण किंचिपूणेण अहिया, एवं वितियदिबसे दो फ्याई दो असत्तमभामा अंगुलस्स किंचिप्पूणा, एवं एयाए वुहिए ताब जाव सावणपुण्णिमाए दो पयाई चत्तारि य अंगुलाई बुड्ढी जाया, एवं इमाइ कमवुड्डीए ताव नेयवं जाव मोसमासपुण्णिमा, तत्थ चउष्पया पोरिसी, ततो परं माहपढमदिवसाउ आरब्भ हाणी एतेण चेव कमेण नायवा जाव आसाढपुण्णिमा । आह-इदमुक्त सप्तभिर्दिवसैरङ्गलं वर्द्धते, तथा पक्षणाङ्गलद्वयं वर्द्धते इत्युक्तं, तदयं विरोधः,कुतो?, यदा पक्षणाङ्गलद्वयं वर्द्धते तदाऽङ्गुलं सप्तभिः साद्वैर्दिवसैर्वर्द्धते ?, आचार्यस्त्वाह, सत्यमेतत्, किन्त्वनेनैव तत्प्रख्याप्यते-वरं किञ्चिद्वद्धायां पौरुष्यों पारितं मा| भून्यूनायां, प्रत्याख्यानभङ्गभयात्, न्यूनता च पौरुष्यामेवं भवति, यदि याऽसौ मातुमारब्धा छाया तस्यां यदि प्रदीर्घायां भुले तदा न्यूना पौरुषी, अधिका च तदा भवति यदा सा छाया स्वल्पा भवतीति । अधुना येषु मासेष्वहोरात्राणि पतन्ति तानं मासान् प्रतिपादयन्नाह___ आसाढबहुलपवखे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य बोद्धबा ओमरत्ताओ॥ २८५॥ ___ आषाढस्य मासस्य बहुलपक्षे-कृष्णपक्षेऽहोरात्रं पतति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फाल्गुनबहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति। 'ओमरत्तं' अहोरात्रं, न च तैरहोरात्रैः पतद्भिरपिपौरुष्या न्यूनता बेदिसव्या, अस्यार्थस्य ज्ञापनार्थमिदमुक्तं । एवं तावत्पौरुष्याप्रमाणमुपगतं, या तु पुनश्चरमपौरुषी सा कियत्प्रमाणा भवतीत्यतस्तत्स्वरूपप्रतिपादनायाह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy