________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१०८॥
540SA ASSASSASSASSASSASSOS
वत्थे काउहुंमि अ परवयणठिओगहाय दसियंते।तं न भवति उकुडुओ तिरिअं पेहे जह विलित्तो॥१५९॥(भा०) उपकरण: । तत्रो— द्विधा-वस्त्रोद्धे कायोर्दू चेति, अस्मिन्नुक्ते 'परवयणंति परः-चोदकस्तस्य वचनं परवचनं, किं तद् ? इत्याह, प्रतिलेखना ' ठिओ गहाय दसिअंति'त्ति स्थितस्य-ऊर्द्धस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्ध्वं च वस्त्रोद्रं च यथा भवति,
भा. १५८
१६.नि. एवमुक्ते सत्याचार्य आह-तन्न भवति' तदेतन्न भवति यच्चोदकेनाभिहितं, कुतः ?, यस्मात् 'उक्कुडओ तिरिअं पेहे'
२६४-२६५ उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्र प्रत्युपेक्षेत, एतदेव च नः कायोर्ध्व वस्त्रोद्धै च, नान्यत्, यथा चन्दनादिना विलिप्ताङ्गः। परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षते, ततश्चैवमुत्कुटुकस्य कायोर्दू भवति, तिर्यप्रसारितवस्त्रस्य च वस्त्रोवं भवति । 'उड्डे'ति भणिों, इदानी स्थिरादीनि पदानि भाष्यकार एव व्याख्यानयन्नाहघेत्तुं थिरं अतुरितिभागबुद्धीय चक्खुणा पेहे । तो बिइयं पप्फोडे तइयं च पुणो पमजेजा ॥१६०॥ (भा०) | गृहीत्वा 'स्थिरं' निविडं-दृढ वस्त्रं ततः प्रत्युपेक्षेत 'अत्वरितं' स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धिए'त्ति भागत्रयबुद्ध्या इत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारायां प्रस्फोरयेत् तृतीयवारायां प्रमार्जयेदिति पूर्ववत् । इदानीं प्रत्युपेक्षणां कुर्वता इदं कर्त्तव्यम्___ अणचावि अवलिअं अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा पाणी पाणेपमजणं ॥२६॥ ॥१०८॥
तन्त्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्तयितव्यः, तथा अवलितं च वस्त्रं शरीरं च कर्त्तव्यं, 'अणाणुबंधि'न्ति न भनुबन्धः अननुबन्धः सोऽस्मिन्नस्तीति अननुबन्धि प्रत्युपेक्षणं नानवरतमाखोटकादि कर्त्तव्यं सान्तरं-सविच्छेदमित्यर्थः,