________________
परिज्ञानाथै सङ्घाटको बहिः स्थाप्यते, ध्रुवकर्मको-लोहकारस्तस्य कथ्यते, यदुत-सांधव आगमिष्यन्ति तेषामियं वसतिदर्शनीया कथनीया वेति । इदानीं ये ते भिक्षार्थ पश्चाद्रामें स्थापितास्तैः किं कर्त्तव्यमत आह
जइ अब्भासे गमणं दूरे गंतुं दुगाउयं पेसे। तेवि असंथरमाणा इंती अहवा विसज्जंति ॥ १८१॥ __ यदि 'अभ्यासे' आसन्ने गच्छस्ततस्ते 'गमणं ति गच्छसमीपमेव गच्छन्ति, दूरे'त्ति अथ दूरे गच्छस्ततो 'गन्तुं द्विगव्यूतं' गत्वा क्रोशद्वयं, किं ?-'पेसे'त्ति एकं श्रमणं गच्छसमीपे प्रेषयन्ति, 'तेवि असंथरमाणा इति' 'तेऽपि' गच्छगताः साधवः 'असंस्तरमाणाः' अतृप्ताः सन्तः किं कुर्वन्ति ?-'एंति' आगच्छन्ति, व १ यत्र ते साधवी भिक्षया गृहीतया तिष्ठन्ति, अथ च तृप्तास्ततस्तं साधुं विसर्जयन्ति, यदुत-पर्याप्तमस्माकं, यूयं भक्षयित्वाऽऽगच्छत । संगारेत्ति दारं व्याख्यातं, तत्प्र-2 सङ्गायातं च व्याख्यातम् , इदानीं वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाह- .
पढमबियाए गमणं गहणं पडिलेहणा पवेसो उ । काले संघाडेगो वऽसंथरताण तह चेव ॥ १८२॥ _ 'पढम'त्ति तस्यां च वसती 'गमन' प्राप्तिः कदाचित्प्रथमपौरुष्यां भवति कदाचिच्च 'वितियाए'त्ति द्वितीयपौरुष्यां| 'गमनं' प्राप्तिरित्यर्थः । 'गहणं ति दंडउंछयणदोरयचिलिमिलीणं कृत्वा ग्रहणं वृषभाः प्रविशन्ति । पुनश्च 'पडिलेहणा' तां वसतिं प्रमार्जयन्ति, 'पवेसो'त्ति ततो गच्छः प्रविशति, 'काले'त्ति कदाचिद्भिक्षाकाल एव प्राप्तास्ततश्च को विधिः १, अत टू आह-सङ्घाटक एको वसतिं प्रमार्जयति, अन्ये भिक्षार्थं व्रजन्ति । 'एगो वत्ति यदा सङ्घाटको न पर्याप्यते तदा एको| गीतार्थी वसतिप्रत्युपेक्षणार्थ प्रेष्यते, यदा तु पुनरेकोऽपि न पर्याप्यते तदा किम् ?-'असंथरताणं' अणुघट्टताणं अतृप्यन्तः