SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ पञ्चदशमः ध्ययनम् गा ४-६ मूलम्- पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । अवग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥ ४॥ व्याख्या--प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भुक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः ॥ ४ ॥ अन्यच मूलम्–णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं। से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ ५ ॥ व्याख्या-नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति,न पूजां वस्त्रादिसपयाँ, नो पि च नैव च वन्दनकं द्वादशावादिकं, कुतःप्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः। स एवं विधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः,सुव्रतः शोभनव्रतस्तपस्वी प्रशस्यतपाः, सहितःसम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥ तथामूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं । पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ॥६॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy