SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ || फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु चतुर्दशम खधियैवोच्यत इति सूत्रद्वादशकार्थः ॥ ४८ ॥ एवं च तद्विरा प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाह- ध्ययनम् मूलम्-चइत्ता विउलं रजं, कामभोगे अदुच्चए। निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९॥ गा ४९-५१ व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयौ विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितो, निःस्नेहौ निःप्रतिबन्धौ, निःपरिग्रही मूोरहितौ ॥४९॥ मूलम्-सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झ जहक्खायं, घोरं घोरपरकमा ५० व्याख्या-सम्यग्धर्म श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणत्यागाभिधानमतिशय ख्यापकं, तपोऽनशनादि प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनराख्यातं कथितं घोरमतिदुष्कर, घोरः ९ पराक्रमः कर्मारिजयं प्रति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥ ५० ॥ सम्प्रति समस्ता ध्ययनार्थोपसंहारमाह मूलम्-एवं ते कमसो बुद्धा, सवे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो॥५१॥3 १२|| व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि पडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि ||२|| जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ॥५१॥ SXHARRAKASK
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy