SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ SATISHISHIGA मलमू-वंतासी पुरिसो रायं, न सो होइ पसंसिओ।माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥३॥ | व्याख्या-वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथ-8 ध्ययनम् महं वान्ताशीत्याह- यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तचा- गा३८-४० |दित्सुभेवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ ३८॥ किञ्चमूलम्-सव्वं जगं जइ तुहं, सवं वाऽवि धणं भवे । सबंपि ते अपजत्तं, नेव ताणाय तं तव ॥३९॥ व्याख्या-सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्व वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्व जगद्धनं वा तवेति ॥ ३९॥ किञ्च___ मूलम्-मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय। इको हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची॥ ४०॥ व्याख्या--मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्युर्यदुक्तं-"क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा खर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्थतीति भावः । ततः 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy