SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२७॥ (१२) द्वादशमव्याख्या--बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततांगतैरत एवाहिताहितविवेकविकलैर्यत् हीलिताः 'तस्सत्ति ध्ययनम् सूत्रत्वात् तत् क्षमध्वं भदन्त ! न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं-"आत्म| दुहममर्यादं, मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १॥” किञ्च महाप्रसादा ऋषयो गा ३२-३३ भवन्ति, 'न हुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह मूलम्-पुत्विं च इण्हि च अणागयं च, मणप्पओसो न मे अस्थि कोई । जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ __ व्याख्या-पूर्व च पुरा, इदानीश्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, कोपीयल्पोपि । तर्हि कथममी ईदृशा जाताः ? इत्याह- यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं । कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः ॥२७॥ मूलम्-अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा। तुभं तु पाए सरणं उवेमो, समागया सवजणेण अम्हे ॥ ३३ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy