________________
उत्तराध्ययन
॥ २६९ ॥
३
६
१२
व्याख्या— आशीर्विष आशीर्विपलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षिर्घोरत्रतो घोरपराक्रमश्च ततश्च 'अगणिवत्ति' अग्निं वह्निं वाशब्द इवार्थो भिन्नक्रमश्च ततः प्रस्कन्दथेव आक्रामथेव, केव १ 'पयंग सेणति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभ श्रेणिरिव यथा हि सा तमाक्रामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ॥ २७॥ इत्थं तन्माहात्म्यमावेद्य कृत्योपदेशमाह - मूलम् — सीसेण एअं सरणं उवेह, समागया सबजणेण तुम्भे ।
जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेजा ॥ २८ ॥ व्याख्या - शीर्षेण मूर्द्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्य - ध्वमिति भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह
मूलम् — अवहेडिअपिस उत्तमंगे, पसारिआबाहुअकम्मचिट्ठे । निब्भेरितच्छे रुहिरं वमंते, ऊडुंमुहे निग्गयजीहनेते ॥ २९ ॥
द्वादशमध्ययनम् (१२)
गा २८-२९
॥ २६९ ॥